अच्चु{a} स{a}{a}m.h

सिरिवेङ्कड णाहज्जो क{i}तक्कि{a} सीह सव्वतन्त सतन्तो.
वे{a}न्तारि{a} वज्जो मह सण्णिज्झे{u} स{i} स{a}M हिअ{a}म्मि..

णमह ति{a}साण णाहं सच्चं दासण अच्चु{a}M ठिरजो{i}m.h.
गलुल ण{i} तड तमाळं अहिन्द ण{a}रो सहा{a} लेक्क ग{i}न्दम्..1

किंकर सच्च थु{ई} तुह स{a}ंभु गेहिणि विलास वाहित्ति म{ई}.
फणि{आ} बाळेण म{e} पञ्जर सु{a} जप्पि{a}M व कुण{u} पसा{a}m.h..2

म{i}लं वि भासि{a}M मह किंकर सच्च तुह कित्ति जोण्हा पसरे.
लग्गं लह{u} विसुद्धिं रच्छा सलिलं व तिवह{आ} सोत्त ग{a}m.h..3

तत्थरि ण{e}ण ठवि{आ} सोह{u} ति{a}साण णाह तुज्झ समा{e}.
वन्दित्तण महि{आ}णं मज्झम्मि सु{ई}ण बालिसा मज्झ थु{ई}..4

अम्ह गुरूणं अच्चु{a} जीहा सीहासणम्मि लद्ध प{i}ट्ठो.
पडिवा{i}{a} परमट्ठो वारेसि अपण्डिअत्तणं अम्हाणम्..5

हि{a}{e}सु देसि{आ}णं जण्ह{i} लहरिसु पुण्णचन्दोव्व फुडो.
कलुस जलेसु व हंसो कसा{a} कबुरेसु ठासि अच्चु{a}ण खणम्.. 6

आ{a}म मेत्त पमाणो आगोवि{a}णम् प{आस णि{a} माहप्पो.
सद्दहि{a} हिअ{a}{a} सुलहो दूरं मु{a}सि ण{a}सच्च डोला{a}न्ते.. 7

स{i} खवि{a} स{a}ळ हे{a}M सरणाग{a} सच्च सच्च णाणाणन्दम्
उळ्ळङ्घि{a} तिविहन्तं उवणि स{आ}णं स{आ}{i} गा{a}न्ति तुमम्.. 8

कुणसि ण कीरसि केण वि ठावेसि ण संठविज्जसि अणण्ण ठि{o}
हरसि णिहिलं ण हीरसि अहिन्द ण{a}रिन्द अणह जो{i} फुरन्तो.. 9

अणु पमि{a}स्स वि अच्चु{a} सत्ती तुह स{a}ल धारणा{i} वहुत्ता.
तेण पडिवत्थु पुण्णो सुव्वसि अपडिह{a} णि{a}ठि{ई} सव्व ग{o}.. 10

स{a}ळाण धरण णि{a}मण सामित्तण णि{a}म संठि{o} सव्व तणू.
सु{v}वसि अच्चु{a} सव्वो स{i} दंसि{a} कज्ज कारणत्तण कबुरो.. 11

पुरिस पहाण सरीरो भुवणाणम् होसि अच्चु{a}{u}वा{आ}णम्.
णि{a} संकप्प सणप्प सणाहो वहसि णिमित्तत्तणं वि अब्भु{a} सत्ती.. 12

विसम गुणङ्कुर प{a}रे जलम् व सामण्णा कारणं तुह केळी.
Ni{a} kamma satti Ni{a}{a} achchu{a} bamhaa{i} Thaavaranta visesaa.. 13

पुरिसा तुज्झ विहू{ई} अच्चु{a} लच्छी{a} {i}त्थि{आ} सण्णा{o}
णित्थि परं तुज्झाणं सा वि सिरी हो{i} तुज्झ किं {u}ण {i}{a}रम्.. 14

णहु तुह सरिसब्भहि{आ} णाह तुमं एव्व सव्व लो{a} सरण्णो.
{e}{आ}व णाण सारं {i}{a} मुणि{u}M ति{a}सणाह {i}{a}र वि{i}न्ता.. 15

भा{i} फणिन्द {u}राहिव पडिवालेन्तेसु पा{a}ड वहुत्त फला.
अवि दुहिणप् पमुहेहिं {आ}णत्ती तुह अलङ्घणिज्ज पहावा.. 16

णि{a}म विहीण प{u}त्ती सव्वाण वि दाससच्च {u}द्दिसि{a} तुमम्.
सद्ध णिमन्ति{a} बम्हण समाहि सिद्धम् ळहन्ति ति{a}सा भुत्तिम्.. 17

आरज्झ ति{a}स विल{e} अच्चु{a} णिच्चं ण ठासि ज{i}णाम तुमम्.
कम्माण कप्पि{आ}णं काही कप्पन्तरेसु को णिव्वेसम्.. 18

कप्पेसि कङ्खि{आ}{i}M कप्पदुमो व्व सिरि कञ्चण ल{आ} सहि{o}.
ण{a}सच्च स{i} फला{i}M णि{a} छाहि णिहिण्ण णिच्च ताव तिहुवणो.. 19

स{a}ळा{a}माण णिठ्टा स{a}ळ सुराणं वि अन्तरो अप्पाणो.
स{a}ळ फलाण पसू{ई} स{a}ळ जणाणं समो खु ण{a}सच्च तुमम्.. 20

i{a} सव्वाण समाणो सच्च ठि{o} दास सच्च स{i} परिपुण्णो.
कह वहसि पक्ख वा{a}M पण्डव पमुहेसु पेसणं वि सहन्तो.. 21

विसमम्मि कम्म मग्गे विपरि खलन्ताण विब्भलि{a} करणाणम्
णाह णिहिळाण अण्णो णत्थि तुमाहि ण{a}सच्च हत्थाळम्बो.. 22

णाणस्स को अविस{o} अच्चु{a} कलुणा{a} तुज्झ को दूरठि{o}.
सत्ती{a} को {a}{i}भरो ता खु {u}वा{o} तुमं चि{a} स{a}M सिद्धो.. 23

संकप्प कण्ण हारो किङ्कर सच्च भव सा{a}रे a{i}गहिरे.
अणहो तुमं खु पो{o} अप्पाण किवा समीरणेण प{u}त्तो.. 24

अच्चु{a} ण देन्ति मोक्खं {ई}सर भावेण भावि{आ}{i}{a}र सुरा.
रत्तिं परिव{T}{टे}{u}M लक्खं आळेक्ख दिण अराण विण खमम्.. 25

अम{a} रस सा{a}रस्स व अहिन्द उर णाह णिम्मल महग्घा{i}m.h.
तीरन्ति ण विगणे{u}M अणण्ण सुळहा{i} तुज्झ गुण र{a}णा{i}m.h.. 26

भूसि{a} सु{i} सीमन्तो भु{a} {i}न्द उरेस स{v}व गुण सीमन्तो.
खवि{a} तिसा मळ मोहो मुणीण हि{a}{e}सु फुरसि सामळ मोहो.. 27

सुह लक्खण सिरिवच्छो सोहसि णिम्मुत्त विरह खण सिरिवच्छो.
रण देवण सविहग{o} उद्धण गलुलण {i}तीर वण सविह ग{o}.. 28

अकुमार जो{v}वण ठि{a}M अहिन्द उरणाह अहिम{a}M अणुरूवम्.
णिच्चं सहाव सिद्धं सुव्व{i} सूरि महि{a}M सुहं तुह रूवम्.. 29

ति{u}णं तस्स वि{आ}रा अच्चु{a} पुरिसोत्ति आ{a}म गणिज्जन्ता.
अत्था तुह खु समत्था परमि रूपम्मि भूसणत्थ सरूवा.. 30

णिन्ति तुमा{o} अच्चु{a} णिक्खवि{a} विवक्ख णिट्ठुर परक्कमणा.
संठवि{a} परम धम्मा साहु परित्ताण सप्फला {o}{आ}रा.. 31

hari maNi sarichchha Ni{a} ru{i} hari{aa} {a}nta bhu{a}{i}nda vura peranto.
काले दास जणाणं कण्ह घणो होसि दिण्ण कालुण्ण रसो.. 32

गलुल ण{i} कच्छरण्णे लक्खिज्जसि लच्छि महि कणेरु मणहरो.
दीसन्त बहुळ दाणो दिसा ग{i}न्दो व्व खुडि{a} दणु{i}न्द दुमो.. 33

मुह चन्द मोळि दिण{a}र मज्झ ठि{o} तुज्झ चि{u}र भारन्धारो.
अघडि{a} घडणा सत्तिं सच्चं ठावे{i} दास सच्च समग्गम्.. 34

परिहसि{a} पुण्ण चन्दं प{u}म सरिच्छ प्पसण्ण लो{a}ण जु{a}ळम्.
सङ्कप्पि{a} दुरि{आ}{i} वि सम्हरि{a}M हर{i} दास सच्च तुह मुहम्.. 35

माहप्पं तुह महि{a}M मङ्गळि{a}M तुळसि कोत्थुह प्पमुहाणम्.
अच्चु{a} ठिर वणमालं वच्छं दंसे{i} लच्छि लक्खण सुह{a}m.h..36

णिव्विस{i} णिच्च तावो देव{a}णो देवणा{a}{a} विहि प्पमुहो.
सी{a}ळ सन्त वहुत्तं छाहिं तुह वि{u}ळ बाहु कप्प दुमाणम्.. 37

सङ्कप्प चन्द खोहि{a} ति{u}णो {a}हि वि{u}ळ बुब्बु{a} प्प{a}रेहिम्.
बम्हण्डेहि वि भरि{a}M किङ्कर सच्च तुह कीस णु किसं {u}{a}रम्.. 38

णाहि रुहं तुह णळिणं भु{a}{ई}सर ण{a}र णाह सोह{i} सुह{a}m.h.
मज्झ ठि{a} बम्ह भमरं वच्छासण लच्छि पा{a} वीढ सरिच्छम्.. 39

दिढ पीडि{a} महु क{i}ढव सोणि{a} पडल परिपाडलम्बर घडि{आ}
रा{a}{i} अच्चु{a} मुहला र{i}णाह ग{i}न्द सिङ्खळा तुह रसणा.. 40

दासाण सच्च दीस{i} दाणव वीराण दीह णिद्दा स{a}णम्.
तुह {u}{a}रठ्ठि{a} तिहुवण पासा{a}क्खम्भ सच्छ{a}M {ऊ}रु जु{a}m.h..41

जाणु मणि दप्पणेण अ जङ्घा मरग{a} कळा{i}{आ}{e} अ धणि{आ}.
अच्चु{a} ण मु{a}{i} कन्ती लच्छी व सरो{a} लञ्छणे तुह चळणे.. 42

सु{i} सीमन्त पसूणं सोह{i} ण{a} सच्च तुज्झ सव्व सरण्णम्.
कमण खण जणि{a} सुर ण{i} पसमि{a} तेल्लोक्क पा{a}{a}M प{a} प{u}मम्..43

{i}{a} तिहु वणेक्क मूळं आसादेन्ति अणहा अम{a} सा{u}रसम्.
ओसहि महि हर पासे {u}{i}{a}M तुं ओसहिं व दास रु{आ}णम्.. 44

सिद्धञ्जणम् व सामम् तुज्झ तणुं णि{a} विलो{a}णेसु खिवन्ता.
अच्चु{a} लच्छि णिवासं णिच्च णि{ऊ}ढं णिहिं व पेच्छन्ति तुमम्..45

विहडि{a} णिबिडन्धारो घडन्त जो{ई} तिलो{a} {e}क्क गह व{ई}.
दिठ्ठि ग{o} जाण तुमं णमन्त सच्च ण हु ताण मोह ति{आ}मा.. 46

विस{a} रसम्मि विरत्ता वि{आ}र जणणेहि वि ण हु विकीरन्ता.
जीवन्त मुक्क सरिसा अच्चु{a} दीसन्ति पावणा तुह भत्ता.. 47

गन्धव्व ण{a}र सिमिण{a} सारिच्छाणं सिरीण वण सरि{आ}णम्.
ण सुमर{i} तुम्ह गहि{o} सरणा ग{a} सच्च स{i}मयो जी{a} ग{o}.. 48

ण महेन्ति णाण वन्ता तरङ्ग डिण्डीर बुब्बु{a} सरिच्छा{i}m.h.
विहि पमुहाण प{आ}{i}M घण कन्दळि कन्द क{a}ळि खम्भ समा{i}m.h..

पुळ {i}{a} स पर सहावा पुरिसा घेत्तूण सामिणो तुह सीळम्.
णाह ण{a} सच्च सघिणा ण मु{a}न्ति कहं वि सव्व जण सोहद्दम्.. 50

माण म{e}सा मच्छ{}र डम्भासू{आ} भ{आ}मरिस लोह मुहा.
दीसन्ति ण मोह सु{आ} दोसा दासाण सच्च तुह भत्ताणम्.. 51

जाण म{ई} {i}{a}र मुही काळो स{a}ळो वि ताण कलि वित्थारो.
जे तुह प{a}म्मि पवणा णत्थि कली णा{a}व{i} ण{a}र व{e}ताणम्.. 52

अच्चा सण्ण विणासा अच्चु{a} पेच्छन्ति ताव{e} भत्त{a}णे.
मोक्ख रु{ई}ण सुमग्गे मूढा दि{a}ह {a}र मण्डलम्मि व छिद्दम्.. 53

णि तुडि{a} दुम्माण घणा णिम्मल गुण घडि{a} तार{आ} पब्भारा.
भासन्त भत्ति जोण्हा ण{a} सच्च फुरन्ति णह णिहा तुह भत्ता.. 54

ण हु जम विस{a}म्मि ग{ई} ण{a} सच्च प{a}म्बु{a}M तुह पवण्णाणम्
खलि{आ}ण वि जह जोग्गं सिक्खा सुद्धन्त किङ्कराण व लहु{ई}.. 55

कम्म ग{i} दोस दुहि{आ} क{a}न्त भि{u}डी भु{a}ङ्गि दंसण तत्था.
अच्चन्ति तुज्झ चळणे अच्चु{a} पब्भठ्ठ वम्मह रसा सा{आ}.. 56

आलग्ग{i} तुह चळणे अच्चु{a} विहिणा वि अच्चणा आ{a}रि{आ}.
जा{e}क्कन्ति प{u}त्ता सेसं व स{a}M सिरेण पडि गेण्हसि तम्.. 57

तुह मुह जोण्हा दावि{a} माणस ससि अन्त पवह संणिह बाहे.
अच्चु{a} ण मु{a}सि भत्ते कळम्ब गोळ णिह कण्ट अन्त णि{a}ङ्गे.. 58

सव्वेसु वि णिव्वेरा सरणाग{a} सच्च गहि{a} सास{a} धम्मा.
ग{a} सङ्गा तुह भत्ता जन्ति तुमं {e}व्व दुळ्ळहं {i}{a} रेहिम्.. 59

अहिव{i} ण{a}रिन्द तुमं {आ}सण्णं वि ग{a}णं व स{i} दुग्गेज्झम्.
विस {e}सु विलग्गन्ता तूरन्ता वि ण लहन्ति डोळन्त मणा.. 60

भत्ता ताव{a} सेवा रस भरि{आ} स{a}ल रक्खणोसु{a} रु{i}णा.
करणा{i} धरन्ति चिरं कङ्खि{a} मोख्खा वि अच्चु{a} तु{e} ठवि{आ}.. 61

ठिरगुण गिरि जणि {e}हिं संतारेसि ण{a} सच्च णि{a} भत्तेहिम्.
जम्म परिवाडि जलहिं जङ्गम ठिर से{u} दंसणिज्जेहि जणे.. 62

पसमि{a} भवन्तर भ{आ} पत्तं पत्तं हि{a}m.h ति परि पेच्छन्ता.
भावेन्ति तुज्झ भत्ता पि{आ}{i}हिं व ण{a}सच्च पच्चिम दि{a}हम्.. 63

प{a}ड तिमिरम्मि हुवणे पत्त पडिठ्ठावि{a} परम णाण प{ई}वा.
णिज्जन्ति अच्चु{a} तु{e} णि{a}M प{a}M स{i} स{a}M पहं क{a} कज्जा.. 64

दिढ तिव्व भत्ति ण{a}णा परि पेच्छन्ता अहिन्द {u}र णाह तुमम्.
पत्ता तुह सा{u}ज्जं पन्तिं पूरेन्ति पण्ण इन्द मुहाणम्.. 65

संण{a} सुळहं अच्चु{a} समाहि सोवाण कम विळम्ब विमुहि{आ}.
सरणं गन्तूण तुमं मुत्ता मु{u}{u}न्द खत्त बन्धु प्पमुहा.. 66

देवाण पसु समाणो जन्तू गन्तूण देवणाह तुह प{a}m.h.
तेहिं चि{a} स{v}वीहिं संसर माणेहि हो{i} स{i} दिण्ण बली.. 67

मोहन्धार महण्णव मुच्छि{a} मा{आ} महा र{a}णि पच्चूहो.
अच्चु{a} तुज्झ कडक्खो विमुत्ति पत्थाण पुडम परि{a}र बन्धो.. 68

मोक्ख सुह रुक्ख मूळं मोह जरा{u}र महा रसा{a}ण पवरम्.
स{a}ल कुस लेक्क खेत्तं किङ्कर सच्च तुह कित्तणं अमि{a} णिहम्.. 69

णत्थि अहिक्कम णासो विच्छे{a}म्मि विण पच्च वा{a} पसङ्गो.
sappaa vi tuha sapajjaa rakkha{i} achchu{a} mahattaraadu bha{aa}do.. 70

अपसा{e} अप सण्णा तुज्झ पसा{a}म्मि दास सच्च पसण्णा.
आरज्झा होन्ति परे किं तेहि पसङ्ग लम्भि{a} पहा वेहिम्.. 71

i{a}र ति{a}सा पसण्णा किङ्कर सच्च मह किं णु काहिन्ति हि{a}m.h.
णीहार घण स {e}हिं ण हु पूरिज्ज{i} कहं वि चा{a}{a} तिण्हा.. 72

अणुग{a} सुह मि{a} तिण्हा अच्चु{a} वीसम{i} तुज्झ माम{a} तिण्हा.
पवहेसु पसरि{आ} ए आसि{a} पवहन्त घण किवा सरि{आ}{e}.. 73

वि{a}ल स{a} लङ्ग विसमे धम्मे ण{a} सच्च ध{a} णिहे धारेन्तो.
कन्तार पन्थ{o} वि{a} खळन्त चलणोम्हि का{a}र विसीरन्तो.. 74

ठिर धम्म वम्म थ{i}{a}M अधम्म पवणाण अग्ग खन्ध पवट्टम्.
अघडन्त विपडि सारं अच्चु{a} मं हससि णूण लच्छि समक्खम्.. 75

तरि{u}M अच्चु{a} दुरि{a}M {i}मम्मि देहम्मि {e}क्क दि{a}हे वि क{a}m.h.
काळो अळं ण स{a}ळो कलुणा{e} तुज्झ पुण्ण पत्तं म्हि {i}मो.. 76

अच्चु{a} तुज्झ गुणाणं मह दोसाणम् वि णत्थि कुत्थ वि गणणा.
तह वि ज{o} पुढमाणं अहि{a}M लीणाण हो{i} णहु दोब्बळ्ळम्.. 77

रत्तिं दि{a}हं अच्चु{a} तुडि{a} पडन्ता{i} {आ}{u} दुम खण्डा{i}m.h.
दठ्ठूण वि दरि{a}मणं बालं {e}ण्हिं वि भरसुमं अपमत्तो.. 78

णीसास सङ्कणिज्जे देहे पडळन्त सळिल बिन्दु सरिच्छे.
मुणसि ण{a} सच्च तुमम् जरन्त करणे वि दीह जोव्वण तिण्हम्.. 79

अमुणि{a} णि{a} का{a}व्वं तुळग्ग मुणि{e}सु मं वि पडि{ऊ}ळ ग{i}m.h.
{i}{a} णि{a} सहाव विळि{a}M हा{u}M दासाण सच्च णहु तुहजुत्तम्.. 80

कोहं किं करणिज्जं परिहरणिज्जं वि किंअति जाणसि सव्वम्.
तीरसि अ तं हि{a}M मह ति{a} सेसर कुणसु णि{a] हि{a}{a} णिक्खित्तम्.. 81

{e}ण्हिं {u}वरिं वि{i}मो गुणा गहि{o} दारु पुत्त{o} व परवसो.
तस्स वि मह ति{a} सेसर तीसु वि करणेसु होसु सुह सङ्कप्पो.. 82

णि{a} कम्म णि{a}ळ जु{a}ळं अच्चु{a} का{ऊ}ण मह पि{a}प्पि{a} वग्गे.
काहो घोर कळेवर काराघर कुहर णिग्ग{a}M काहिसि मम्.. 83

हद्दे तुमम्मि क{i}{आ} विस्समि{a}M बम्ह धमणि मग्ग णिहिन्तम्.
दिण{a}र दिण्णग्ग करं अच्चु{a} दच्छिहिसि द{i}{a} डिम्भं वि{a}मम्.. 84

काहे अमाणवन्ता अग्गि मुहा आ{i}वाहि{आ} तुह पुरिसा.
{a}{i}ळङ्घे हिन्ति मिमम् अच्चु{a} तम गहण ति{u}ण मरु कन्तारम्.. 85

लङ्घि{a} विर{आ} सरि{a}M लम्भि{a} स{i} सुद्ध सत्तम{a} सोम्म तणुम्.
क{a} बम्हालङ्कारं काहिसि ण{a} सच्च किङ्करं काहे मम्.. 86

संसार सा{a} रा{o} {u}क्खित्तं ति{a}स णाह फुरि{आ}ळो{a}m.h.
काहे काहिसि हि{a} ए कोत्थुह मणि दप्पणम् व लच्छि पुळ {i}{a}m.h.. 87

काहे तुह प{a} प{u}मे होहिमि ण{a} सच्च केळि कन्त तिहु वणे.
म{a}ण रि{u} म{u}ड मण्डण सुर सरि{आ} सोत्त सू{i}{a} महु प्पवहे.. 88

उवणि स{आ} सिर कुसुमं उत्तंसे {ऊ}ण तुह प{a}म्बु{a} जु{a}ळम्
द{i}{o} होहिमि क{i}{आ} दासो दासाण सच्च सूरि सरिच्छो.. 89

a{u}णो णि{u}त्ति जोग्गं {o}{आ}र विहार सह अरत्तण धणि{a}m.h.
अप्प सम भो{a} मेत्तं अणुहोहिसि देवणाह काहे णु मिमम्.. 90

{i}{a} फुड मणोरहं मं{e}{आ}रिस व{a}ण मेत्त सारं वस{a}m.h.
कुणसु नि{a} गुण गणेहिम् सच्चं दासाण सच्च स{i} सच्छन्दो.. 91

बाळ पव गोव्व तरळो मारु{i} जा{i}त्ति सा{a}रं तरि{u} मणो.
पत्थेमि तुमं अच्चु{a} कङ्खि{a}प{a} प{u}म खमसु मह कावे{a}M.. 92

अच्चु{a} वि स{a}क्कन्तं भवण्णवा वत्त भमि णिथुठ्ठिज्जन्तम्.
जणणी थणन्ध{a}M वि{a} मं उद्धिरि{ऊ}ण सेवसु स{a}M पच्छम्.. 93

कम्म म{a}घम्म तवि{a}M सुह मि{a} तिण्हाहि काहि वि अतिण्णाहम्.
कारेसु णिव्वु{a}M मं कर{आ} सिसिरेहि अच्चु{a} कडक्खेहिम्.. 94

तुह चिन्तण विमुहाणं दिट्ठि विसाणं वदंसणा{u} मो{e}न्तो.
अमि{a} मुहाणं वि{a} मं अच्चु{a} भत्ताण णेसु ण{a}णासारम्.. 95

विस मिळि{a} महु णिहेसु अ तिण पडिमेसु अ पडिग्गहेसु paLuThi{a}m.h.
अमि{a} णिहिम्मि व अच्चु{a} ठावेसु तुमम्मि णिम्मं मह हि{a}{a}m.h.. 96

णिच्चं इमम्मि किवणे णिक्खिवसु णमन्त सच्च णिहि सारिच्छे.
पव हन्त णह पहाझर पसमि{a} पणमन्त सञ्जरे तुह चळणे.. 97

सरणाग {o}त्ति जणि{e} जणवा{e} वि ज{i} अच्चु{a} ण रक्खसि मम्.
होज्ज खु सा{a}र घोसो सा{a}र पुळिणम्मि तारिसं तुह व{a}णम्.. 98

णिक्खित्तो म्हि अ अग{ई} णिवुणे हि तुमम्मि णाह कारुणि{e}हिम्.
ते तुह दठ्ठूण पि{e} भरि{a}M ण{a}सच्च भरसु अप्पाण भरम्.. 99

ण{a} सच्च पक्कणाणि{a} गळि{a} चिला{a} भम णि{a} कुमारं व णिवो.
होज्जन्त जोव्वण वहुं वरोव्व मं लहसु मन्ति अण विण्ण वि{a}m.h.. 100

{i}{a} क{i} तक्कि{a} केसरि वे{a}न्ता{a}रि{a} वेङ्कडेस विर{i}{a}m.h.
सुह{a}M अच्चु{a} स{a}{a}M सहि{a}{a} हि{a}{e}सु सोह{u} समग्ग गुणम्.. 101