Shrii
Shriimate raamaanujaaya namaha
Shriimate nigamaanta mahaa desikaaya namaha

..dayaa shatakam ..

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी.
वेदान्ताचार्य वर्यो मे सन्निधत्तां सदा हृदि..

प्रपध्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया.
इक्षु सार स्रवन्त्येव यन्मूर्त्या शर्करायितम्..1

विगाहे तीर्थ बहुलां शीतलां गुरु सन्ततिम्.
श्रीनिवास दयाम्भोधि परीवाह परम्पराम्..2

कृतिनः कमलावास कारुण्यै कान्तिनो भजे.
धत्ते यत्सूक्ति रूपेण त्रिवेदी सर्वयोग्यताम्..3

पराशर मुखान् वन्दे भगीरथ नये स्थितान्.
कमला कान्त कारुण्य गङ्गाप्लावित मद्विधान्..4

अशेष विघ्न शमनम् अनीकेश्वरम् आश्रये.
श्रीमतः करुणाम्भोधौ शिक्षा स्रोत इवोत्थितम्..5

समस्त जननीं वन्दे चैतन्य स्तन्य दायिनीम्.
श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम्..6

वन्दे वृषगिरीशस्य महिषीं विश्व धारिणीम्.
तत्क्रुपा प्रतिघातानां क्षमया वारणं यया..7

निशामयतु मां नीला यद्भोग पटलैः ध्रुवम्.
भावितं श्रीनिवासस्य भक्त दोषेष्वदर्शनम्..8

कमप्यनवधीं वन्दे करुणा वरुणालयम्.
वृषशैल तटस्थानां स्वयं व्यक्तिं उपागतम्..9

अकिञ्जन निधिं सूतिम् अपवर्ग त्रिवर्गयोः.
अञ्जनाद्रीश्वर दयाम् अभिष्टौमि निरञ्जनाम्..10

अनुचर शक्त्यादि गुणाम्
अग्रेसर बोध विरचितालोकाम्.
स्वाधीन वृषगिरीशां
स्वयं प्रभूतां प्रमाणयामि दयाम्..11

api nikhila loka sucharita
मुष्टिन् धय दुरित मूर्च्छना जुष्टम्.
सञ्जीवयति दये माम्
अञ्जन गिरिनाथ रञ्जनी भवती..12

भगवति दये भवत्या
वृषगिरि नाथे समाप्लुते तुङ्गे.
अप्रतिघ मज्जनानां
हस्तालम्बो मदागसां मृग्यः..13

कृपण जन कल्प लतिकां
कृतापराधस्य निष्क्रियाम् आध्याम्.
वृषगिरि नाथ दये त्वां
विदन्ति संसार तारिणीं विबुधाः..14

वृषगिरि गृहमेधि गुणाः
बोध बलैश्वर्य वीर्य शक्ति मुखाः.
दोषा भवेयुरेते
यदि नाम दये त्वया विनाभूताः..15

आसृष्टि सन्ततानाम्
अपराधानां निरोधिनीं जगतः.
पद्मा सहाय करुणे
प्रतिसञ्जर केलिमाचरसि..16

अचिद विशिष्टान् प्रलये
जन्तू नवलोक्य जात निर्वेदा.
करण कलेबर योगं
वितरसि वृषशैल नाथ करुणे त्वम्..17

अनुगुण दशार्पितेन
श्रीधर करुणे समाहित स्नेहा.
शमयसि तमः प्रजानां
शास्त्रमयेन स्थिर प्रदीपेन..18

रूढा वृषाचल पतेः
paade mukha kaanti patralachchhaayaa.
करुणे सुखयसि विनतान्
कटाक्ष विटपैः करापचेय फलैः..19

नयने वृषाचलेन्दोः
तारा मैत्रीं दधानया करुणे.
धृष्टस् त्वयैव जनिमान्
अपवर्गम् अकृष्ट पच्यं अनुभवति..20

समयोपनतैस्तव प्रवाहैः
अनुकम्पे कृत संप्लवा धरित्री.
शरणागत सस्य मालिनीयं
वृषशैलेश कृषीवलं धिनोति..21

कलशोदधि संपदो भवत्याः
करुणे सन्मति मन्थ संस्कृतायाः.
अमृतां शमवैमि दिव्य देहम्
मृत सञ्जीवनम् अञ्जनाचलेन्दोः..22

जलधेरिव शीतता दये त्वं
वृषशैलाधिपतेः स्वभाव भूता.
प्रलयारभटी नटीं तदीक्षां
प्रसभं ग्राहयसि प्रसत्ति लास्यम्..23

प्रणत प्रतिकूल मूल घाती
प्रतिघः कोऽपि वृषाचलेश्वरस्य.
कलमे यवसापचाय नीत्या
करुणे किंकरतां तवोपयाति..24

अबहिष्कृत निग्रहान् विदन्तः
कमलाकान्त गुणान् स्वतन्त्रतादीन्.
अविकल्पं अनुग्रहं दुहानां
भवतीमेव दये भजन्ति सन्तः..25

कमला निलयस् त्वया दयालुः
करुणे निष्करुणा निरूपणे त्वम्.
अत एव हि तावकाश्रितानां
दुरितानां भवति त्वदेव भीतिः..26

अतलङ्घित शासनेष्वभीक्ष्णं
वृषशैलाधिपतिर् विजृम्भितोष्मा.
पुनरेव दये क्षमा निदानैः
भवतीं आद्रयते भवत्य धीनैः..27

करुणे दुरितेषु मामकेषु
प्रतिकारान्तर दुर्जयेषु खिन्नः.
कवचायितया त्वयैव शार्ङ्गी
विजयस्थानं उपाश्रितो वृषाद्रिम्..28

मयि तिष्ठति दुष्कृतां प्रधाने
मितदोषान् इतरान् विचिन्वती त्वम्.
अपराधगणैः अपूर्णकुक्षिः
कमला कान्त दये कथं भवित्री..29

अहमस्मि अपराध चक्रवर्थी
करुणे त्वम् च गुणेषु सार्वभौमि.

विदुषी स्थितिम् ईधृशीं स्वयं मां
वृष शैलेश्वर पाद सात्कुरुत्वम्.. 30

अशिथिल करणेऽस्मिन् अक्षत श्वास वृत्तौ
वपुषि गमन योग्ये वासम् आसादयेयम्.
वृष गिरि कटकेषु व्यञ्जयत्सु प्रतीतैः
मधु मथन दये त्वां वारि धारा विशेषैः.. 31

अविदित निज योगक्षेमम् आत्मान भिग्ञं
गुण लव रहितं मां गोप्तुकामा दये त्वम्
परवति चतुरैस्ते विभ्रमैः श्रीनिवासे
बहुमतिं अनपायां विन्दसि श्रीधरण्योः.. 32

फल वितरण दक्षं पक्षपातान भिज्ञं
प्रगुण मनुविधेयं प्राप्य पद्मा सहायम्.
महति गुण समाजे मानपूर्वं दये त्वं
प्रतिवदसि यथार्हं पाप्मनां माम कानाम्.. 33

अनुभवितुम् अघौघं नालमागमि कालः
प्रशमयितुं अशेषं निष्क्रियाभिः न शक्यम्.
स्वयमिति हि दये त्वं स्वीकृत श्रीनिवासा
शिथिलत भव भीतिः श्रेयसे जायसे नः..34

अवतरण विशेषैः आत्म लीलापदेशैः
अवमतिं अनुकम्पे मन्द चित्तेषु विन्दन्.
वृषभ शिखरि नाथः त्वन्निदेशेन नूनं
भजति शरण भाजां भाविनो जन्म भेदान्..35

परहितम् अनुकम्पे भावयन्त्यां भवत्यां
स्थिरमनुपधि हार्दं श्रीनिवासो दधानः.
ललित रुचिषु लक्ष्मी भूमि नीलासु नूनं
प्रथयति बहुमानं त्वत्प्रतिच्छन्द बुध्या..36

वृषगिरि सविधेषु व्याजतो वास भाजां
दुरित कलुषितानां दूयमाना दये त्वं.
करण विलय काले कान्दिशीक स्मृतीनां
स्मरयसि बहुलीलं माधवं सावधाना..37

दिशि दिशि गति विद्भिर् देशिकैर् नीयमाना
स्थिरतरम् अनुकम्पे स्त्यान लग्ना गुणैस्त्वम्.
परिगत वृषशैलं पारम् आरोपयन्ती
भव जलधि गतानां पोत पात्री भवित्री..38

परिमित फल सङ्गात् प्राणिनः किंपचाना
निगम विपणि मध्ये नित्य मुक्तानुषक्तम्.
प्रसदनं अनुकम्पे प्राप्तवत्या भवत्या
वृषगिरि हरिनीलं व्यञ्जितं निर्विशन्ति.. 39

त्वयि बहुमति हीनः श्रीनिवासानुकम्पे
जगति गतिमिहान्यां देवि सम्मन्यते यः.
स खलु विबुध सिन्धौ सन्निकर्षे वहन्त्यां
शमयति मृगतृष्णा वीचिकाभिः पिपासाम्..40

आज्ञां ख्यातिं धनमनुचरान् आधि राज्यादिकं वा
काले धृष्ट्वा कमल वसतेर् अप्यकिञ्चित् कराणि.
पद्मा कान्तं प्रणिहित वतीं पालनेऽनन्य साध्ये
साराभिज्ञा जगति कृतिनः संश्रयन्ते दये त्वाम्..41

प्रजापत्य प्रभृति विभवं प्रेक्ष्य पर्याय दुःखं
जन्मा काङ्क्षन् वृषगिरि वने जग्मुषां तस्थुषां वा.
आशासानाः कतिचन विभोस्त्वत् परिष्वङ्ग धन्यैः
अङ्गीकारं क्षणमपि दये हार्द तुङ्गै रपाङ्गै..42

नाभि पद्म स्फुरण सुभगा नव्य नीलोत्पलाभा
क्रीडा शैलं कमपि करुणे वृण्वती वेङ्कटाक्यम्.
शीता नित्यं प्रसदनवती श्रद्दधाना वगाह्या
दिव्या काचिज्जयति महती दीर्घिका तावकीना.. 43

यस्मिन् दृष्टे तदितर सुखैर् गम्यते गोष्पदत्वं
सत्यं ज्ञानं त्रिभिरवधिभिर् मुक्तमानन्द सिन्धुम्.
त्वत् स्वीकारात् तमिह कृतिनः सूरि बृन्दानु भाव्यम्
नित्या पूर्वं निधिमिव दये निर्विशन्त् यञ्जनाद्रौ.. 44

सारं लब्ध्वा कमपि महतः श्रीनिवासाम्बुराशेः
kaale kaale ghana rasavati kaalike vaanukampe.
व्यक्तोन् मेषा मृगपति गिरौ विश्वम् आप्याययन्ती
शीलोपज्ञं क्षरति भवति शीतलं सद्गुणौघम्..45

भीमे नित्यं भव जलनिधौ मज्जतां मानवानाम्
आलम्बार्थं वृषगिरिपतिस् त्वन्निदेशात् प्रयुङ्क्ते.
प्रज्ञा सारं प्रकृति महता मूल भागेन जूष्टं
शाखा भेदैः सुभगमनघं शाश्वतं शास्त्रपाणिम्..46

विद्वत् सेवा कतक निकषैर् वीत पङ्काशयानां
पद्मा कान्तः प्रणयति दये दर्प्पणं ते स्व शास्त्रम्.
लीला दक्षां त्वदन वसरे लालयन् विप्र लिप्सां
माया शास्त्राण्यपि दमयितुं त्वत् प्रपन्न प्रतीपान्..47

दैवात् प्राप्ते वृषगिरि तटं देहिनि त्वन् निदानात्
स्वामिन् पाहीत्यवश वचने विन्दति स्वापमन्त्यम्.
देवः श्रीमान् दिशति करुणे दृष्टि मिच्चंस् त्वदीयाम्
उद्घातेन श्रुति परिषदाम् उत्तरेणाभि मुक्यम्..48

श्रेयः सूतिं सकृदपि दये संमतां यः सखीं ते
शीतोदाराम् अलभत जनः श्रीनिवासस्य दृष्टिम्.
देवादीना मय मनृणतां देहवत्वेऽपि विन्दन्
बन्धान् मुक्तो बलिभिर् अनघैः पूर्यते तत्प्रयुक्तैः..49

दिव्या पाङ्गं दिशसि करुणे येषु सद्देशिकात्मा
क्षिप्रं प्राप्ता वृषगिरि पतिं क्षत्रबन्ध् वादयस्ते.
विश्वाचार्या विधि शिव मुखाः स्वाधिकारोपरुध्दाः
मन्ये माता जड इव सुते वत्सला मादृशे त्वम्..50

अति कृपणोऽपि जन्तुर् अधिगम्य दये भवतीम्
अशिथिल धर्मसेतु पदवीं रुचिरामचिरात्.
अमित महोर्मि जाल मतिलङ्ग्य भवाम्बु निधिं
भवति वृषाचलेश पद पत्तन नित्य धनी..51

अबिमुख भाव संपद् अबि संभविनां भविनां
क्वचिदु पलक्षिता क्वचिद भङ्गुर गूढ गतिः.
विमल रसावहा वृषगिरीश दये भवती
सपदि सरस्वतीव शमयत्यघं अप्रतिघम्..52

अपि करुणे जनस्य तरुणेन्दु विभूषणताम्
अपि कमलासन त्वमपि धाम वृषाद्रि पतेः.
तरतमता वशेन तनुते ननु ते विततिः
परहित वर्ष्मणा परि पचेलिम केलिमती..53

धृत भुवना दये त्रिविध गत्यनुकूलतरा
वृषगिरि नाथ पाद परिरम्भवती भवती.
avidita vaibhavaapi sura sindhuri vaatanute
सकृद् अवगाहमानम् अप तापम् अपापम् अपि..54

निगम समाश्रिता निखिल लोक समृध्दि करी
भजदघ कूल मुदृज गतिः परितप्त हिता.
प्रकटित हम्स मत्स्य कठाध्यवतार शता
विबुध सरिच्छ्रियं वृषगिरीश दये वहसि..55

जगति मितंपचा त्वदितरा तु दये! तरला
फल नियमोज्जिता भवति सन्तपनाय पुनः.
त्वमिह निरङ्गुश प्रशकनादि विभुतिमती
वितरसि देहिनां निरवधिं वृषशैल निधिम्..56

सकरुण लौकिक प्रभु परिग्रह निग्रहयोः
नियतिम् उपाधि चक्र परिवृत्ति परम्परया.
वृषभ महिधरेश करुणे! वितरङ्गयतां
शृति मित सम्पदि त्वयि कथं भविता विशयः..57

वृषगिरि कृष्ण मेघ जनितां जनिताप हरां
त्वदभिमतिं सुवृष्टिम् उपजीव्य निवृत्त तृषः.
भहुषु जलाशयेषु बहुमानम् अपोह्य दये
न जहति सत्पथं जगति चातकवत् कृतिनः..58

त्वदु दय तूलिकाभिर् अमुना वृषशैल जुषा
स्थिर चर शिल्पिनैव परिकल्पित चित्र धियः.
यतिपति यामुन प्रभृतयः प्रथयन्ति दये
जगति हितं न नस्त्वयि भरन्यसनाद् अधिकम्..59

मृदु हृदये दये मृदित काम हिते महिते
धृत विबुधे बुधेषु विततात्म धुरे मधुरे.
वृषगिरि सार्वभौम दयिते मयि ते महतीं
भवुक निधे निधेहि भवमूल हरां लहरीम्..60

अकूपारैर् एकोदक समय वैतण्डिक जवैः
अनिर्वाप्यां क्षिप्रं क्षपयितुम् अविध्याख्य बडबाम्.
कृपे त्वं तत्तादृक् प्रथिम वृष पृथ्वी धर पति
स्वरूप द्वैगुण्य द्विगुण निज बिन्दुः प्रभवसि..61

विवित्सा वेताली विगम परिशुध्देऽपि हृदये
पटु प्रत्याहार प्रभृति पुटपाक प्रचकिताः.
नमन्त्स् त्वां नारायण शिखरि कूटस्थ करुणे
निरुध्द त्वद्द्रोहा नृपति सुत नीतिं न जहति..62

अनन्याधीनः सन् भवति परतन्त्रः प्रणमतां
कृपे सर्वद्रष्टा गणयति न तेषाम् अपकृतिम्.
पतिस् त्वत् पारार्थ्यं प्रथयति वृष क्ष्माधर पतिः
व्यवस्थां वैयात्या दिति विघटयन्ती विहरसि..63

अपां पत्युः शत्रून् असहन मुनेर्धर्म निगलं
कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनम्.
विलीन स्वातन्त्र्यो वृषगिरि पतिस्त्वत् विहृतिभिः
दिशत्येवं देवो जनित सुगतिम् दण्डन गतिम्..64

निषादानां नेता कपि कुल पतिः कापि शबरी
कुचेलः कुब्जा सा व्रज युवतयो माल्यकृद् इति.
अमीषां निम्नत्वं वृषगिरि पतेरुन्नतिमपि
प्रभूतैः स्रोतोभिः प्रसभम् अनुकम्पे समयसि..65

त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निज पदे
वहन् मूर्तीरष्टौ विहरति मृडानी परिबृढः.
बिभर्ति स्वाराज्यं वृषशिखरि शृङ्गारि करुणे
शुनासीरो देवासुर समर नासीर सुभटः..66

दये दुग्धो दन्वद् व्यति युत सुधा सिन्धु नयतः
त्वद् आश्लेषान्नित्यं जनित मृत सञ्जीवन दशाः.
स्वदन्ते दान्तेभ्यः श्रुति वदन कर्पूर गुलिकाः
विषुणन्वन्तः शित्तं वृषशिखरि विश्वंभर गुणाः..67

jagjjanma sthema pralaya rachanaa keli rasiko
विमुक्त्येक द्वारं विघटित कवाटं प्रणयिनाम्.
इति त्वय्यायत्तं द्वितयम् उपधी कृत्य करुणे
विशुध्दानां वाचां वृषशिखरि नाथः स्तुति पदम्..68

कलि क्षोभोन् मीलत् क्षिति कलुष कूलङ्कष जवैः
अनुच्छेदैर् एतैः अवट तट वैषम्य रहितैः.
प्रवाहइस्ते पद्मा सहचर परिष्कारिणि कृपे
विकल्पन्तेऽनल्पा वृष शिखरिणो निर्झर गुणाः..69

खिलं चेतो वृत्तेः किमिदमिति विस्मेर भुवनं
कृपे सिंह क्ष्माभृत् कृत मुख चमत्कार करणम्.
भरन्यास च्छन्न प्रबल वृजिन प्राभृत भृतां
प्रति प्रस्थानां ते श्रुति नगर शृङ्गाटक जुषः..70

त्रिविध चिदचित्सत्तास्थेम प्रवृत्ति नियामिका
वृषगिरि विभोरिच्छा सा त्वं परैरपराहता.
कृपण भरभृत् किङ्कुर्वाण प्रभूत गुणान्तरा
वहसि करुणे वैचक्षण्यं मदीक्षण साहसे..71

वृषगिरि पतेर् हृध्या विश्वावतार सहायिनी
क्षपित निखिलावध्या देवि क्षमादि निषेविता.
भुवन जननी पुंसां भोगापवर्ग विधायिनी
वितमसि पदे व्यक्तिं नित्यां बिभर्षि दये स्वयम्..72

स्वय मुदयिनः सिध्दाध्या विष्कृतास्च शुभालयाः
विविध विभव व्यूहा वासाः परं च पदं विभोः.
वृषगिरि मुखेष् वेतेष् विच्छावधि प्रतिलब्धये
दृट विनिहिता निश्रेणिस्त्वं दये निज पर्वभिः..73

हितमिति जगद् धृष्टया क्लुप्तैर् अक्लुप्त फलान्तरैः
अमति विहितैर् अन्यैर् धर्मायितैस्च यदृच्छया.
परिणत बहुच्छद्मा पद्मा सहाय दये स्वयं
प्रदिशसि निजाभिप्रेतं नः प्रशाम्यद् अपत्रपा..74

अतिविध शिवैर् ऐश्वर्यात्म अनुभूथि रसैर्जनान्
अहृदयम् इह उपच्छन्ध्यैषां असङ्ग दशार्थिनी.
तृषित जनता तीर्थस्नान क्रम क्षपितैनसां
वितरसि दये वीतातङ्का वृषाद्रि पतेः पदम्..75

वृषगिरि सुधा सिन्धौ जन्तुर् दये निहितस्त्वया
भव भय परीतापच्छित्यै भजन्नघमर्षणम्.
मुषित कलुषो मुक्तेरग्रेसरैरभि पूर्यते
स्वयम् उपनतैः स्वात्मानन्द प्रभृत्यनु बन्धिभिः..76

अनितर जुषाम् अन्तर्मूलेऽप्याय परिप्लवे
कृतविद् अनघा विच्चिध्यैषां कृपे यम वश्यताम्.
प्रपदन फल प्रत्यादेश प्रसङ्ग विवर्जितं
प्रतिविधिम् उपाधत्से सार्धं वृषाद्रि हितैषिणा..77

क्षण विलयिनां शास्त्र अर्त्थानां फलाय निवेशिते
सुर पितृ गणे निर्वेशात् प्रागपि प्रलयं गते.
अधिगत वृष क्ष्मा भृन् नाथाम् अकाल वशंवदां
प्रति भुवम् इह व्याचख्युस् त्वां कृपे निरुपप्लवाम्..78

त्वद् उपसदनाद् अद्य श्वो वा महा प्रलये अपि वा
वितरति निजं पादाम्भोजं वृषाचल शेखरः.
तदिह करुणे तत्तत् क्रीडा तरङ्ग परम्परा
तर तमतया जुष्टायास्ते दुरत्ययतां विदुः..79

प्रणिहित धियां त्वत् संपृक्ते वृषाद्रि शिखामणौ
परसृमर सुधा धाराकारा प्रसीदति भावना.
दृढमिति दये दतास्वादं विमुक्ति वलाहकं
निभृत गरुतो निद्यायन्ति स्थिराशय चातकाः..80

कृपे विगतवेलया कृत समग्र पोषैस्त्वया
कलि ज्वलन दुर्गते जगति काळ मेघायितम्.
वृष क्षिति धरादिषु स्थिति पदेषु सानुप्लवैः
वृषाद्रिपति विग्रहैर् व्यपगताखिला वग्रहैः..81

प्रसूय विविधं जगत् तदभि वृद्धये त्वं दये
समीक्षण विचिन्तन प्रभृतिभिः स्वयं ताधृशैः.
विचित्र गुण चित्रितां विविध धोष वैदेशिकीं
वृषाचलपतेः तनुं विशसि मत्स्य कूर्मादिकाम्..82

युगान्त समयोचितं भजति योग निद्रा रसं
वृष क्षितिभृदीश्वरे विहरण क्रमाज्जाग्रति.
उदीर्ण चतुरर्णवी कदन वेदिनीं मेदिनीम्
समुद् धृतवती दये तद् अभिजुष्टया दंष्ट्रया..83

सटा पटल भीषणे सरभसाट्ट हासोद्भटे
स्पुरत् कृधि परिस्फुटद् भृकुटिकेऽपि वक्त्रे कृते.
दये वृषगिरीशितुर् दनुज डिम्भ दत्तस्तना
सरोज सदृशा दृशा समुदिताकृतिर् दृश्यसे..84

प्रसक्त मधुना विधि प्रणिहितैः सपर्योदकैः
समस्त दुरितच्छिदा निगम गन्धिना त्वं दये.
अशेषम् अविशेषतः त्रिजगद् अञ्जनाद्री शितुः
चराचरम् अचीकर शरण पङ्गजेन अङ्कितम्..85

परश्वथ तपोदन प्रथन सत्क्रुतु उपाकृत
क्षितीश्वर पशु क्षरत् क्षतज कुङ्कुम स्थासकैः.
वृषाचल दयालुना ननु विहर्तुम् आलिप्यथा
निधाय हृदये दये निहत रक्षितानां हितम्..86

कृपे कृत जगध् हिते कृपण जन्तु चिन्तामणे
रमा सहचरं तदा रघु धुरीणयन्त्या त्वया.
व्यभज्यत सरित्पतिः सकृदवेक्षणात् तत्क्षणात्
प्रकृष्ट बहु पातक प्रशम हेतुना सेतुना..87

कृपे परवतस् त्वया वृष गिरीशितुः क्रीडितं
जगधितं शेषतस् तदिदम् इत्थम् अर्थाप्यते.
मदच्छल परिच्युत प्रणत दुष्कृत प्रेक्षितैः
हत प्रबल दानवैर् हलधरस्य हेला शतैः..88

प्रभूत विबुध द्विषद् भरण खिन्न विस्वंभरा
भर अपनयनच्छलात् त्वम् अवतार्य लक्ष्मीधरम्.
निरा कृतवती दये निगम सौध दीप स्रिया
विपस्चित् अविगीतया जगति गीतयाऽन्धं तमः..89

वृषाद्रि हय सादिनः प्रबल दोर्मरुत् प्रेङ्खितः
त्विषा स्पुट तटिद् गुणस्त्वदवसेक संस्कारवान्.
करिष्यति दये कलि प्रबल घर्म निर्मूलनः
पुनः कृत युगाङ्कुरं भुवि कृपाण धाराधरः..90

विस्वोपकारम् इति नाम सदा दुहानाम्
अध्यापि देवि भवतीम् अवधीरयन्तम्.
नाते निवेशय वृषाद्रि पतेर् दये त्वं
न्यस्त स्व रक्षण भरं त्वयि मां त्वयैव..91

नैसर्गिकेण तरसा करुणे नियुक्ता
निम्नेतरेऽपि मयि ते विततिर् यदि स्यात्.
विस्मापयेद् वृषगिरीस्वरम् अपि अवार्या
वेलातिलङ्घन दशेव महाम् बुराशेः..92

विज्ञात शासन गतिर् विपरीत वृत्या
वृत्रादिभिः परिचितां पदवीं भजामि.
एवं विदे वृषगिरीश दये मयि त्वं
दीने विभोः शमय दण्ड धरत्व लीलाम्..93

मा साहसोक्ति घन कञ्चुक वञ्चितान्यः
पश्यत्सु तेषु विदधाम्यति साहसानि.
पद्मा सहाय करुणे न रुणत्सि किं त्वं
घोरं कुलिङ्ग शकुनेरिव चेष्टितं मे..94

विक्षेपम् अर्हसि दये विपलायितेऽपि
व्याजं विभाव्य वृषशैल पतेर् विहारम्.
स्वाधीन सत्व सरणिः स्वयमत्र जन्तौ
द्राघीयसी दृढतरा गुण वागुरा त्वं..95

सनतन्य मानम् अपराधगणं विचिन्त्य
त्रस्यामि हन्त भवतीं च विभावयामि.
अह्नाय मे वृषगिरीश दये जहीमाम्
आशीविष ग्रहण केलि निभाम् अवस्थाम्..96

औत्सुक्य पूर्वम् उपहृत्य महापराधान्
मातः प्रसादयितु मिच्छति मे मनस्त्वाम्.
आलिह्य तान् निरव शेषमलब्ध तृप्तिः
ताम्यस् यहो वृषगिरीश धृता दये त्वम्..97

जह्यात् वृषाचल पतिः प्रतिघेऽपि न त्वां
घर्मोपतप्त इव शीतळाताम् उदन्वान्.
सा मामरुन्तुद भरन्यसन अनुवृत्ति
तद्वीक्षणैः स्पृश दये तव केलि पद्मैः..98

दृष्टेऽपि दुर्बल धियं दमनेऽपि दृप्तं
स्नात्वाऽपि धूलिरसिकं भजनेऽपि भीमम्.
बद्ध्वा गृहाण वृषशैल पतेर्दये मां
त्वद्वारणं स्वयम् अनुग्रह शृङ्गलाभिः..99

नातः परं किमपि मे त्वयि नाथनीयं
मातर् दये मयि कुरुष्व तथा प्रसादम्.
बद्धादरो वृषगिरि प्रणयी यथाऽसौ
मुक्तानु भूतिम् इह दास्यति मे मुकुन्दः..100

निःसीम वैभव जुषां मिषतां गुणानां
स्तोतुर् दये वृषगिरीश गुणेश्वरीं त्वाम्.
तैरेव नूनम् अवशैर् अभिनन्दितं मे
सत्यापितं तव बला दकुतो भयत्वम्..101

अध्यापि तद् वृषगिरीश दये भवत्याम्
आरम्भ मात्रम् अनिदम् प्रथम स्तुतीनाम्
सन्दर्शित स्वपर निर्वहणा सहेथाः
मन्दस्य साहसम् इदे त्वयि वन्दिनो मे..102

praayo daye tvadanu bhaava mahaamburaashau
प्राचेतस प्रभृतयोऽपि परं तटस्था.
तत्रावतीर्णम् अतल स्पृशम् आप्लुतं मां
पद्मापतेः प्रहस नोचितम् आद्रियेथा..103

वेदान्त देशिक पते विनिवेश्य बालं
देवो दया शतकम् एतद् अवादयन्माम्.
वैहारिकेण विधिना समये गृहीतं
वीणा विशेषमिव वेङ्कट शैल नाथः..104

अनवधिम् अधिकृत्य श्रिनिवासानुकम्पाम्
अवितथ विषयत्वात् विस्वम् अव्रीडयन्ती.
विविध कुशल नीवी वेङ्कटेस प्रसूता
स्तुतिरियम् अनवध्या शोभते सत्व भाजाम्..105

शतकम् इदम् उदारं सम्य गभ्यस्यमानान्
वृषगिरिम् अधिरुह्य व्यक्तम् आलोकयन्ती.
अनितर शरणानाम् आधिराज्येऽभिषिञ्चेत्
शमित विमत पक्षा शार्ङ्ग धन्वानुकम्पा..106

विस्वानुग्रह मातरं व्यतिषजत् स्वर्गा पवर्गां सुधा
स्ध्रीचीमिति वेङ्कटेश्वर कविर् भक्त्या दयाम् अस्तुत.
पद्यानाम् यद्विधेय भगवत् सङ्कल्प कल्प दृमात्
झञ्ज्झामारुत धूत चूत नयतः सांपातिकोऽयं क्रमः..107

कामं सन्तु मिथः करम्बित गुणावद्यानि पद्यानि नः
कस्यास्मिञ्छतके सदम्बु कतके दोष शृतिं क्षाम्यति.
निष्प्रत्यूह वृषाद्रि निर्झर झरत्कार च्छले नोच्चलन्
दीनालम्बन दिव्य दम्पति दया कल्लोल कोलाहलः..108

कवितार्किक सिंहाय कल्याण गुण शालिने.
श्रीमते वेङ्कटेशाय वेदान्त गुरवे नमः..



 Please send comments & suggestions to R.Venkat