देहलीश स्तुतिः

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी.
वेदान्ताचार्य वर्यो मे सन्निधत्तां सदा हृदि..

vikramya yena vijitaani jaganti bhuumnaa
विश्वस्य यं परम कारणम् आमनन्ति.
विश्राणयन् प्रणयिनां विविधान् पुमर्थान्
गोप्ता स मे भवतु गोपपुराधि राजः..  1

देहल्यधीश्वर तवेदृशं ईश्वरत्वम्
तुष्टूषतां दिशति गद्गदिका नुबन्धम्
वाचालयस् यथ च मां क्वचन क्षपायाम्
xaantena daanta kavi mukhya vimardanena..  2

त्वच्चक्रवद् दृत मनेहसि घूर्णमाने
निम्नोन्नत क्रम निदर्शित नेमि वृत्ताः.
आराध्य गोप नगरे कृपयोदितं त्वाम्
स्वाराज्यम् अग्रयम् अलभन्त सुरासुरेन्द्राः.. 3

आकल्प पुष्प सुभगोन्नत बाहु शाखः
पादे सदा परिपचेलिम सत्फलस् त्वम्.
पण्णा तट स्पृशि मृकण्डु तपोवनेऽस्मिन्
छाया निलीन भुवनोऽसि तमाल शाखी..  4

चक्रस्य दैत्य दनुजादिषु वाम भावं
शङ्खस्य चाश्रित जनेष्वपि दक्षिणत्वम्.
व्यक्तं प्रदर्शयसि गोप पुराधि राज
व्यत्यस्य नून मनयोः कर संप्रयोगम्..  5

diipena kenachi dashiita ruchaa nishiithe
स्नेहोप पन्न परिशुद्ध गुणार्पितेन.
दह्रा वकाश निबिडं ददृशुर् भवन्तम्
स्वाध्याय योग नयनाः शुचयः कवीन्द्राः..  6

kaasaara puurva kavi mukhya vimarda janmaa
पण्णा तटेक्षु सुभगस्य रसो बहुस्ते.
त्वत्पाद पद्म मधुनि त्वद् अनन्य भोग्ये
नूनं समाश्रयति नूतन शर्करात्वम्.. 7

वैरोचने सदसि वामन भूमिकावान्
विक्रान्ति ताण्डव रसेन विजृम्भ माणः.
चक्रे भवान् मकर कुण्डल कर्ण पाशः
श्यामैक मेघ भरिताम् इव सप्त मोकीम्..  8

चित्रम् न तत् त्रिषु मितानि पदेषु यत्ते
विश्वान्य मूनि भुवनानि विशङ्कटेषु.
भक्तैः समं क्वचिदसौ भवनैकदशे
माति स्म मूर्तिर् अमिता तदिहाद्भुतं नः..  9

bhaktapriya tvayi tathaa parivardha maane
मुक्ता वितान विततिस् तव पूर्वमासीत्.
हारावलिः परमथो रशना कलापः
तारा गणस् तदनु मौक्तिक नूपुर श्रीः..  10

भिक्षोचितं प्रकटयन् प्रथमाश्रमं त्वम्
कृष्णाजितम् यवनिकाम् कृतवान् प्रियायाः.
व्यक्ता कृतेस् तव समीक्ष्य भुजान्तरे ताम्
त्वामेव गोप नगरीश जना विदुस् त्वाम्.. 11

सत्कुर्वताम् तव पदम् चतुरान नत्वम्
पादोदकम् च शिरसा वहताम् शिवत्वम्.
एकत्र विक्रमण कर्मणि तद् द्वयम् ते
देहल्यधीश युगपत् प्रथितं पृथिव्याम्.. 12

bhaktoparodha saha paada saroja taste
mandaakinii vigalitaa makaranda dhaaraa.
सद्यस् त्रिवर्गम् अपवर्गम् अपि क्षरन्ती
पुण्या बभूव पुर शासन मौलि माला..  13

विक्रान्ति केतु पटिका पद वाहिनी ते
न्यञ्चन्त् युपैति नत जीवित शिंशुमारम्.
औत्तानपादिम् अमृतांशुम् अशीत भानुम्
हेमाचलम् पशुपतिं हिमवन्तम् उर्वीम्.. 14

वेधः कमण्डलु जलैर् विहितार्चनम् ते
पादाम्बुजम् प्रति दिनम् प्रति पद्य माना.
स्तोत्र प्रिय त्रिपथगादि सरिद्वराणाम्
पण्णा बभूव भुवने बहुमान पात्रम्.. 15

स्वच्छन्द विक्रम समुन्नमिताद् अमुष्मात्
स्रोतस् त्रयम् यद भवत् तव पाद पद्मात्.
वेताल भूत सरसाम् अपदिश्य वाचम्
प्रायेण तत् प्रसव भूमिम् अवाप भूयः.. 16

क्रीडापरेण भवता विहितो परोधान्
आराधका ननुपरोधम् उदञ्चयिष्यन्.
ताम्रेण पाद नखरेण तदाऽण्ड मध्ये
घण्टापथम् कमपि नूनम् अवर्तयस् त्वम्.. 17

कामाविलेऽपि करुणार्णव बिन्दुरेकः
क्षिप्तः स्वकेलि तरसा तव देहलीश
तत् सन्तते रुभयथा विततिं भजन्त्याः
संसार दाव दहनं शमयत् यशेषम्.. 18

नीडोदरान् निपति तस्य शुकार्भ कस्य
त्राणेन नाथ विहरन्निव सार्व भौमः.
आदाय गोप नगराधि पते स्वयम् माम्
क्रीडा दया व्यति करेण कृतार्थय त्वम्..  19

लीला शकुन्तमिव मां स्वपदो पलब्ध्यै
स्वैरं क्षिपन् दुरित पञ्जरतो गुणस्थम्.
तत्तादृशं कमपि गोप पुरी विहारिन्
सन्तोषम् उल्ललय सागर संभवायाः..  20

वातूल कल्प वृजिन प्रभवैर् मदीयाम्
वैयाकुलीम् विषय सिन्धु तरङ्ग भङ्गैः.
दासोपमर्द सह दुर्निरसां त्वदन्यैः
अन्वीक्षय गाढं अनुकम्पितुम् अर्हसि त्वम्..  21

एनस्विनीम् इति सदा मयि जायमानाम्
देहल्यधीश दृषदोऽपि विलापयन्तीम्.
naathe samagra shakane tvayi jaagaruuke
किं ते सहेत करुणा करुणाम् अवस्थाम्.  22

आत्मोन्नितिं परनिकर्षमपीह वाञ्छान्
निम्नेऽपि मोह जलधौ निपतामि भूयः.
तन्माम् उदञ्चय तवोन्नत पाद निघ्नम्
देहल्यधीश गुणितेन दया गुणेन..  23

अक्षीण कल्मष रसोऽपि तव आनृशंस्यात्
लक्ष्मी समक्षमपि विज्ञपयाम् यभीतः.
भक्तोपमर्द रसिक स्वयमल्प बुध्देः
यन् मन्यसे मम हितम् तद् उपाददीथाः.. 24

मन्ये दयार्द्र हृदयेन महा धनम् मे
दत्तम् त्वयेदम् अनपायम् अकिञ्चिनत्वम्
येन स्तनन्धयमिव स्वहितान भिज्ञम्
न्यासी करोषि निज पाद सरोरुहे माम्..  25

दुर्वार तीव्र दुरित प्रतिवावदूकैः
औदार्यवद्भि रनघ स्मित दर्शनीयैः.
देहल्यधीश्वर दया भरितैर् अपाङ्गैः
वाचं विनापि वदसीव मयि  प्रसादम्..  26

अयम् अनवम सूक्तैर् आदि  भक्तैर् यथावत्
विशिदित निज तत्वो विश्वम् अव्याद भव्यात्
रथ चरण निरूढ व्यञ्जनानाम् जनानाम्
दुरित मथन लीला दोहली देहलीशः..  27

इयम् अवितथ वर्णा वर्णनीय स्वभावात्
विदित निगम सीम्ना वेङ्कटेशेन गीता.
भव मरु भुवि तृष्णा लोभ पर्या कुलानाम्
दिशतु फलम् अभीष्टं देहलीश स्तुतिर् नः..  28

कवितार्किक सिंहाय कल्याण गुण शालिने.
श्रीमते वेङ्कटेशाय वेदान्त गुरवे नमः..