द्वादशनाम पंजरम्

पुरस्तात् केशवः पातु चक्री जांबूनद प्रभः .
पश्चात् नारायणः शंखी नीलजीमूत सन्निभः .. 1 ..

इन्दीवरदल श्यामो माधवोर्ध्वं गदाधरः .
गोविन्दो दक्षिणे पर्श्वे धन्वीइ चन्द्रप्रभो महान् .. 2 ..

उत्तरे हलभृद् विष्णुः पद्मकिंजल्क सन्निभः .
आग्नेय्या मरविन्दाभो मुसली मधुसूदनः .. 3 ..

त्रिविक्रमः खड्गपाणिर्नि ऋत्यां ज्वलन प्रभः .
वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान् .. 4 ..

ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टसायुधः .
विद्युत्प्रभो हृषीकेशः ह्यवाच्यां दिशि मुद्गरी .. 5 ..

हृत्पद्मे पद्मनभो मे सहस्रार्क सम प्रभः.
सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः .. 6 ..

इन्द्रगूपक संकाशः पाशहस्तोऽपराजितः .
स बाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः .. 7 ..

एवं सर्वत्र मच्छिद्रं नाम द्वादश पंजरम् .
प्रविष्टोऽहं न मे किंचिद् भयमस्ति कदाचन .. 8 ..

|| bhayannaasti kadaachana oM nama iti ||

आपदाम् अपहर्तारं दातारं सर्वसंपदाम् .
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. 9 ..

आर्तानाम् आर्तिहन्तारं भीतानां भीति नाशनम् .
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् .. 10 ..

नमः कोदण्ड हस्ताय सन्धीकृत शराय च .
खण्डिताखिल दैत्याय रामायापन्निवारिणे .. 11 ..

raamaaya raama bhadraaya raamachandraaya vedhase .
रघुनाथाय नाथाय सीतायाः पतये नमः .. 12 ..

अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ .
आकर्ण पूर्ण धन्वानौ रक्षेतां रामलक्ष्मणौ .. 13 ..

सन्नद्धः कवची खड्गी चापबाणधरो युवा .
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः .. 14 ..

अच्युतानन्त गोविन्द नामोच्चारण भेषजात् .
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् .. 15 ..

सत्यं सत्यं पुनस्सत्य मुद्धृत्य भुजमुच्यते .
वेदाच्छास्त्रं परं नास्ति न दैवं केशवात् परम् .. 16 ..

shariire jarjharii bhuute vyaadhi graste kalebare .
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः .. 17 ..

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः .
इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा .. 18 ..

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेःस्वभावात् .
करोमि यद्यत् सकलं परस्मै
श्रीमन्नारायणायेति समर्पयामि .. 19 ..

यदक्षर पदभ्रष्टं मात्रा हीनन्तु यद्भवेत्
तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते
विसर्ग बिन्दु मात्राणि पदपादाक्षराणि च
nyuunaani chaatiriktaani kshamasva purushhottama .. 20 ..

सर्वं श्री कृष्णार्पणम् अस्तु.