गरुड पञ्चाशत्


गरुड पञ्चाशत्

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥

1 पर व्यूह वर्णकः

अङ्गेष्वानन्द मुख्य श्रुति शिखर मिलद्दण्डकं गण्ड पूर्वं
प्रागे वाभ्यस्य षट्सु प्रतिदिशम् अनघं न्यस्य शुद्धास्त्र बन्धाः.
पक्षि व्यत्यस्त पक्षि द्वितय मुख पुट प्रस्फुटोदार तारं
मन्त्रं गारुत्मतं तं हुतवह दयिता शेखरं शीलयामः..  1

वेदः स्वार्थाधि रूढो बहिर् अबहिर् अभिव्यक्तिम् अभ्येति यस्यां
सिद्धिः साङ्कर्षणी सा परिणमति यया सापवर्ग त्रिवर्गा.
प्राणस्य प्राणमन्यं प्रणिहित मनसो यत्र निर्धारयन्ति
प्राची सा ब्रह्म विद्या परिचित गहना पातु गारुत्मती नः..  2

नेत्रं गायत्र मूचे त्रिवृदिति च शिरो नामधेयं यजूंषि
छन्दाम् स्यङ्गानि धिष्ण्यात्मभि रजनि शफैर् विग्रहो वाम देव्यम्.
यस्य स्तोमात्मनोऽसौ बृहदितर गरुत् तादृशाम्नात पुच्छः
स्वाच्छन्द्यं नः प्रसूतां श्रुति शत शिखराभिष्टुतात्मा गरुत्मान्..

यो यं धत्ते स्वनिष्ठं वहनमपि वरः स्पर्शितो येन यस्मै
यस्माद् यस्याहव श्रीर् विदधति भजनं यत्र यत्रेति सन्तः.
प्रायो देवः स इत्थं हरि गरुड भिदा कल्पिता रोह वाह-
स्वाभाव्यः स्वात्म भव्यः प्रदिशतु शकुनिर् ब्रह्म सब्रह्मतां नः.. 4

एको विष्णोर् द्वितीयस् त्रि चतुर विदितं पञ्च वर्णी रहस्यं
षाड्गुण्य स्मेर सप्त स्वर गतिर् अणिमा आदि अष्ट संपन् नवात्मा.
देवो दर्वीकरारिर् दश शत नयनाराति साहस्र लक्षेः
विक्रीडत् पक्ष कोटिर् विघटयतु भयं वीत सङ्ख्योदयो नः..   5

सत्याद्यैः सात्वतादि प्रथित महिमभिः पञ्चभिर् व्यूह भेदैः
पञ्चाभिख्यो निरुन्धन् भवगरल भवं प्राणिनां पञ्च भावम्
प्राणा पानादि भेदात् प्रति तनु मरुतो दैवतं पञ्च वृत्तेः
पञ्चात्मा पञ्च धाऽसौ पुरुष उपनिषद् घोषितस् तोषयेन् नः.. 6

श्लिष्यद् भोगीन्द्र भोगे श्रुति निकर निधौ मूर्ति भेदे स्वकीये
वर्ण व्यक्तीर् विचित्राः परिकलयति यो वक्त्र बाहूरु पादैः.
प्राणः सर्वस्य जन्तो प्रकटित परम ब्रह्म भावः स इत्तम्
क्लेशं चिन्दन् खगेशः सपदि विपदि नः सन्निधिः सन्निधत्ताम्..  7

अग्रे तिष्ठन् उदग्रो मणि मुकुर इवानन्य दृष्टेर् मुरारेः
पायान् माया भुजङ्गी विषम विष भयाद् गाढमस्मान् गरुत्मान्.
क्षुभ्यत् क्षीराब्धि पाथः सह भव गरल स्पर्श शङ्की सशङ्के
छायां धत्ते यदीयाम् हृदि हरि हृदया रोह धन्यो मणीन्द्रः..  8

2. अमृताहरण वर्णकः

आहर्तारं सुधाया दुरधिगम महा चक्र दुर्ग स्थितायाः
जेतारं वज्र पाणेः सह विबुध गणइ राहवे बाहु वेगात्.
विष्णौ सम्प्रीयमाणे वर विनिमयतो विश्व विख्यात कीर्तिं
देवं याऽसूत साऽसौ दिशतु भगवती शर्म दाक्षायणी नः..  9

वित्रासाद् वीति होत्रं प्रथमम् अधिगतैर् अन्तिके मन्द धाम्ना
भूयस् तेनैव सार्धं भय भर तरलैर् वन्दितो देव बृदैः.
कल्पान्त क्षोभ दक्षं कथमपि कृपया सम्क्षिपन् धाम चण्डम्
भित्वाऽण्डं निर्जिहानो भव भय मिह नः खण्डयत् वण्डजेन्द्रः..  10

क्षुण्ण क्षोणी धराणि क्षुभित चतु रकूपार तिम्यद् गरुन्ति
त्रुट्यत् तारा सराणि स्थपुटित विबुध स्थानकानि क्षिपेयुः.
पाताल ब्रह्म्म सौधावधि विहित मुधाऽऽ वर्तनानि अस्मदार्तिम्
ब्रह्माण्डस्य अन्तराले बृहति खग पतेर् अर्भक क्रीडितानि..   11

सम्विच्छस्त्रं दिशन्त्या सह विजय चमूराशिषः प्रेषयन्त्या
सम्बध्नन्त्या तनुत्रं सुचरितमशनं पक्कणं निर्दिशन्त्या.
एनोऽस्मद् वैनतेयो नुदतु विनतया क्लुप्त रक्षो विशेषः
कद्रू सङ्केत दास्य क्षपण पण सुधा लक्ष भैक्षं जिघृक्षुः..  12

विक्षेपैः पक्षतीनां अनिभृत गतिभिर् वादित व्योम तूर्यो
वाचालाम् भोधि वीची वलय विरचिता लक शब्दानु बन्धः.
दिक्कन्या कीर्यमाण क्षरदुडु निकर व्याज लाजाभिषेको
नाकोन्माथाय गच्छन् नरकमपि स मे नाग हन्ता निहन्तु..  13

ऋक्षाक्ष क्षेप दक्षो मिहिर हिमकरोत्ताल तालाभिघाती
वेलावाः केलि लोलो विविध घनघटा कन्दु काघात शीलः.
पायान्नः पात केभ्यः पतग कुल पतेः पक्ष विक्षेप जातो
वातः पाताल लेहा पटह पटुरव आरम्भ सम्रम्भ धीरः..  14

किं निर्घातः किमर्कः परिपतति दिवः किं समिद्धोऽय मौर्वः
किम्स्वित् कार्तस्वर अद्रिर् ननु विदितमिदं व्योम वर्त्मा गरुत्मान्.
आसीदति आजिहीर्षति अभि पतति हरत् यत्ति हा तात हाऽम्बेति
आलापोद्युक्त भिल्लाकुल जठर पुटः पातु नः पत्रि नाथः..  15

आसृक्व्याप्तैर् असृग्भिर् दुरु पशम तृषा शातनी शात दंष्ट्रा
कोटि लोटत् करोटी विकट कटकटाराव गोरावतारा.
भिन्द्यात् सार्धं पुलिन्द्या सपदि परिहृत ब्रह्मका जिह्मगारेः
उद्वेल्लद् भिल्ल पल्ली निगरण karaNa.a पारणा कारणां नः..   16

स्वच्छन्द स्वर्गि बृन्द प्रथमतम महोत्पात निर्घात घोरः
स्वान्त ध्वान्तं निरुन्ध्याद् धुत धरणि पयोराशिः आशीविषेरेः.
प्रत्युद्युद् भिल्ल पल्ली भट रुधिर सरिल्लोल कल्लोल माला-
हाला निर्वेश हेला हलहल बहुलो हर्ष कोलाहलो नः..   17

सान्द्र क्रोधानुबन्धात् सरसि नख मुखे पादपे गण्ड शैले
तुण्डाग्रे कण्ठ रन्ध्रे तदनु च जठरे निर्विशेषं युयुत्सू.
अव्यादस्मान् अभव्याद विदित नखर श्रेणि दंष्ट्रा निवेशौ
जीवग्राहं गृहीत्वा कमठ करटिनौ भक्षयन् पक्षि मल्लः..   18

अल्पः कल्पान्त लीला नट मकुट सुधा सूति खण्डो बहूनां
निः सारस् त्वद् भुजाद्रेः अनुभवतु मुधा मन्थनं त्वेष सिन्धुः.
राका चन्द्रस् तुराहोः स्वमिति कथयतः प्रेक्ष्य कद्रू कुमारान्
सान्तर्हासं खगेन्द्रः सपदि हृत सुधस् त्रायतां आयतान् नः..  19

आराद् अभ्युत्थित ऐरावतम् अमित जवो दञ्च दुच्चैः श्रवस्कं
जात क्षोभं विमथ्नन् दिशि दिशि दिविषद् वाहि नीशं क्षणेन.
भ्राम्यन् सव्याप सव्यं सुमहति मिषति स्वर्गि सार्थे सुधार्थं
प्रेङ्खन् नेत्रः श्रियम् नः प्रकटयतु चिरं पक्षवान् मन्थ शैलः.. 20

अस्थानेषु ग्रहाणाम् अनियत विहितानन्त वक्राति चाराः
विश्वोपाधि व्यवस्था विगम विलुलित प्रागवागादि भेदाः.
द्वित्राः सुत्राम भक्त ग्रह कलह विधा वण्ड जेन्द्रस्य चण्डाः
पक्षोत्क्षेपा विपक्ष क्षपण सरभसाः शर्म मे निर्मिमीरन्..  21

तत्तत् प्रत्यर्थि सारावधि विहित मृषा रोष गन्धो रुषाऽन्धैः
एकः क्रीडन् अनेकैः सुरपति सुभटैर् अक्षतो रक्षतान् नः.
अन्योन्या बद्ध लक्षा पहरण विहितां अन्द मात्सर्य तुङ्गैः
अङ्गैरेव स्वकीयैर् अहमहमिकया मानितो वैनतेयः..  22

अस्तव्योमान्तम् अन्तर्हित निखिल हरिन् मण्डलं चण्ड भानोः
लुण्टाकैर् यैरकाण्डे जगद खिलमिदम् शर्वरी वर्वरीति.
प्रेङ्खोलत् स्वर्गगोलः स्खलद् उडुनिकर स्कन्ध बन्धान् निरुन्धन्
रम्होभिस् तैर् मदम्हो हरतु तरलित ब्रह्म सद्मा गरुत्मान्.. 23

यः स्वाङ्गे सङ्गरान्तर् गरुदनिल लव स्तम्भिते जम्भशत्रौ
कुण्ठास्त्रे सन्न कण्ठं प्रणयति पवये पक्षलेशं दिदेशः.
सोऽस्माकं संविधत्तां सुरपति पृतना द्वन्द्व युद्धैक मल्लो
माङ्गल्यं वालखिल्य द्विजवर तपसां कोऽपि मूर्तो विवर्तः.. 24

रुद्रान् विद्राव्य सेन्द्रान् हुतवह सहितं गन्धवाहं गृहीत्वा
कालं निष्कालय धूत्वा निरृति धनपती पाशिनं क्लेशयित्वा.
सर्पाणां छाद्मिकानां अमृत मय पण प्रापण प्राप्त दर्पो
निर्बाधं क्वापि सर्पन् अपहरतु हरेर् औपवाह्यो मदंहः.. 25

3.नागदमन वर्णकः

भुग्न भ्रूर् भ्रूकुटीभृद् भ्रमदमित गरुत् क्षोभित क्ष्मान्तरिक्षः
चक्राक्षो वक्र तुण्डः खरतर नखरः क्रूर दंष्ट्रा करालः.
पायाद् अस्मान् अपायाद् भयभर विगलद् दन्द शूकेन्द्र शूकः
शौरेः सङ्क्रन्दनादि प्रतिभट पृतना क्रन्दनः स्यन्द नेन्द्रः.. 26

अर्यम्णा धुर्य योक्त्र ग्रहण भय भृता सान्त्वितो अनूरुबन्धात्
कोदण्डज्यां जिघृक्षेदिति चकित धिया शङ्कितः शङ्करेण.
तल्पे कल्पेत मा ते मतिरिति हरिणा अपि आदरेणानुनीतः
पक्षीन्द्रस् त्रायतां नः फणधर महिषी पत्र भङ्गा पहारी.. 27

छाया तार्क्ष्यानहीनां फणमणि मुकुर श्रेणि विस्पष्ट बिम्बान्
त्राणा पेक्षा धृत स्व प्रतिकृति मनसा वीक्ष्य जातानु कम्पः.
तेषां दृष्ट्वाऽथ चेष्टाः प्रति गरुड गणा शङ्कया तुङ्गरोषः
सर्पन् दर्पोद्धतो नः शमयतु दुरितं सर्प सन्तान हन्ता.. 28

उच्छ्वासा कृश्ट तारागण घटित मृषा मौक्तिका कल्प शिल्पः
पक्ष व्याधूत पाथो निधि कुहर गुहा गर्भ दत्ता वकाशः.
दृष्टिं दंष्ट्राग्र दूतीम् पृधुषु फण भृतां प्रेषयन् उत्त माङ्गेषु
अङ्गै रङ्गानि रुन्धन्नवतु पिपतिषुः पत्रिणाम् अग्रणीर् नः.. 29

आ वेधः सौध शृङ्गाद् अनुपरत गतेर् आभुजङ्गेन्द्र लोकात्
श्रेणी बन्धं वितन्वन् क्षण परिणमितालात पात प्रकारः.
पायान्नः पुण्य पाप प्रच्य मय पुनर् गर्भ कुम्भी निपातात्
पातालस्य अन्तराले बृहति खगपतेर् निर्विघातो निपातः..  30

प्रत्यग्रा कीर्ण तत्तत् फण मणि निकिरे शङ्कुला कोटि वक्रं
तुण्डाग्रं संक्ष्णुवानः कुलगिरि कठिने कर्परे कूर्म भर्तुः.
पाताल क्षेत्र पक्व द्विरसन पृतना शालि विच्छेद शाली
शैलीं नः सप्त शैली लघिमद रभसः सौतु साध्वीं सुपर्णः.. 31

पर्यस्यत् पन्नगीनां युगपद समया नर्भकान् गर्भकोशाद्
ब्रह्म स्तम्ब प्रकम्प व्यतिष जदखिल उदन्वद् उन्निद्र घोषं.
चक्षुश्चक्षुः श्रुतीनां सपदि बधिरयत् पातु पत्रीश्वरस्य
क्षिप्र क्षिप्त क्षमाभृत् क्षण घटित नभः स्फोटम् आस्फोटितं नः.. 32

तोय स्कन्धो न सिन्धोः समघटत मिथः पक्ष विक्षेप भिन्नः
पातालं न प्रविष्टं पृथुनि च विवरे रश्मिभिस् तिग्म रश्मेः.
तावद् ग्रस्ताहि वक्त्र क्षरित विषमषी पङ्क कस्तूरि काङ्कः
प्रत्यायातः स्वयूथ्यैः स्थित इति विदितः पातु पत्रीश्वरो नः..  33

बद्ध स्पर्धैरिव स्वैर् बहुभिरभि मुखैर् एक कण्ठं स्तुवाने
तत्तद् विश्वोपकार प्रणयि सुरगण प्रार्थित प्राण रक्षे.
पायान्नः प्रत्यहं ते कमपि विषधरं प्रेषयामीति भीते
संधित्सौ सर्प राजे सकरुण मरुणानन्तरं धाम दिव्यम्.. 34

क्वाप्यस्थ्ना शर्कराढ्यं क्वचन घनतरा सृक्छटा शीधुदिग्धं
निर्मोकैः क्वापि कीर्णं विषयम् अपरतो मण्डितं रत्न खण्डैः.
अध्यारूढैः स्ववारेष् वह मह मिकया वध्य वेषं दधानैः
काले खेलन् भुजङ्गैः कलयतु कुशलं काद्रवेयान्तको नः.. 35

4.परिष्कार वर्णकः

वामे वैकुन्ठ शय्या फणि पति कटको वासुकि ब्रह्म सूत्रो
रक्षेन्नस्तक्षकेण ग्रथित कटितटश्चारु कार्कोट हारः.
पद्मं कर्णेऽपसव्ये प्रथिमवति महा पद्ममन्यत्र बिभ्रत्
चूडायां शङ्ख पालं गुलिकमपि भुजे दक्षिणे पक्षिमल्लः.. 36

वर्त्याभ स्वस्तिकाग्र स्फुरदरुण शिखा दीप्र रत्न प्रदीपैः
बध्नद्भिस् तापम् अन्तर्बहुल विषमषी गन्ध तैलाभि पूर्णैः.
नित्यं नीराजनार्थैः निज फण फलकैः घूर्ण मानानि तूर्णं
भोगैर् आपूरयेयुर् भुजग कुलरिपोर् भूषणानि ईषणां नः.. 37

अङ्ग प्रत्यङ्ग लीनामृतरस विसर स्पर्श लोबादि वान्तः
त्रासाद् ध्रास अनुबन्धादिव सहज मिथो वैर शङ्कोत्त रङ्गात्.
रुद्रा गाढोप गूढोच्छ्वसन निबिडित स्थान योगादि वास्मद्.
भद्राय स्युर् भजन्तो भगवति गरुडे गाढतां गूढ पादः.. 38

कोटीरे रत्न कोटि प्रतिफलिततया नैकधा भिन्न मूर्तिः
वल्मीकस्थान् स्वयूथ्यानभित इव निजैर् वेष्टनैः क्लुप्तरक्षः.
क्षेमम् नः सौतु हेमाचल विधृत शरन्मेघ लेखानुकारी
रोचिश्चूडाल चूडामणि रुरग निपोः एष चूडा भुजङ्गः.. 39

द्राघीयः कर्णपाश द्युति परिभवन व्रीडयेव स्वभोगं
सम्क्षिप्याश्नन् समीरं दरविनत मुखो निः श्वसन् मन्दमन्दम्.
आसीदद् गण्डभित्ति प्रतिफलन मिषात् क्वापि गूढं विविक्षुः
क्षिप्रं दोषान् क्षिपेन् नः खगपति कुहना कुण्डलः कुण्डलीन्द्रः.. 40

वालाग्र ग्रन्थि बन्ध ग्रथित पृथु शिरो रत्न सन्दर् शनीयो
मुक्ता शुभ्रोदराभो हरिमणि शकल श्रेणि दृश्येतरांशः.
विष्वग्दम्भोलि धारा व्रण किण विषमोत्तम्भन स्तब्ध वृत्तिः
व्याला हारस्य हृद्यो हरतु स मदघम् हार दर्वीकरेन्द्रः.. 41

वैकक्ष्य स्रग्विशेष च्छुरण परिणमच्छस्त्र बन्धानु बन्धो
वक्षः पीठाधि रूढो भुजग दमयितुर् ब्रह्म सूत्राय माणः.
अश्रान्त स्वैर निद्रा विरचित विविधोच्छ्वास निः श्वास वेग-
क्षामोच्छूना कृतिर्नः क्षपयतु दुरितं कोऽपि कद्रू कुमारः.. 42

श्लिष्यद् रुद्रा सुकीर्ति स्तन तट घुसृणालेप सङ्क्रान्त सार-
स्फार आमोदाभिलाष उन्नमित पृथुफणा चक्रवाळाभि रामः.
प्रायः प्रेयः पटीरद्रुम विटप धिया श्लिष्ट पक्षीन्द्र बाहुः
व्याहन्याद् अस्मदीयं वृजिन भरमसौ बृन्दशो दन्द शूकः.. 43

ग्रस्ता नन्तर् निविष्टान् फणिन इव शुचा गाढमाश्लिष्य दुःख्यन्
क्षुण्णानेकः स्वबन्धून् क्षुधमिव कुपितः पीडयन् वेष्टनेन.
व्यालस् तार्क्ष्योदरस्थो विपुल गलगुहा वाहि फूत्कार वात्या
पौनः पुन्येन हन्यात् पुनरुदर गुहा गेह वास्तव्यतां नः.. 44

गाढा सक्तो गरुत्मत् कटितट निकटे रक्त चण्डातकाङ्के
फक्कत् काञ्ची महिम्ना फणिमणि महसा लोहिताङ्गो भुजङ्गः.
सत्ता सांसिद्धिकं नः सपदि बहुविधं कर्म बन्धं निरुन्ध्याद्
विन्ध्याद्र्यालीन सन्ध्या घन घटित तटित्कान्ति चातुर्य धुर्यः.. 45

5.अद्भुत वर्णकः

वेगोत्तानं वितानं व्यजनम् अनुगुणं वैजयन्ती जयन्ती
मित्रं नित्याभ्य मित्रं युधि विजयरथो युग्य योगानपेक्षः.
दासो निष्पर्यु दासो दनु तनय भिदो निः सहाय सहायो
दोधूयेत अस्मदीयं दुरितम् अधरित अराति पक्ष स्व पक्षैः..  46

उक्षा दक्षान्तकस्य स्खलति वलजितः कुञ्जरः खञ्जरीतिः
क्लान्तो धातुः शकुन्तोऽनुग इति दयया सामि रुद्धस्य दोऽपि.
ग्राह ग्रस्त द्विपेन्द्र क्षति भय चकिता कुण्ठ वैकुण्ठ चिन्ता-
नासीरोदार मूर्तिर् नरक विहतये स्ताद् विहङ्गेश्वरो नः..  47

वेगोद्वेलः सुवेलः किमिदमिति मिथो मन्त्रितो वानरेन्द्रैः
माया मानुष्य लीलाम् अभि नयति हरौ लब्ध सेवा विशेषः.
वैदेही कर्ण पूर स्तबक सुरभिणा यः समा श्लेषि दोष्णा
तृष्णा पारिप्लवानां स भवतु गरुडो दुःख वारिप्लवो नः.. 48

दुग्धो दन्वत् प्रभूतः स्वक महिम पृथु विष्णुना कृष्णनाम्ना
पिञ्छा कल्पानुकल्पः समघटि सुदृढो यत्प्रदिष्तः किरीटः.
वीरो वैरोचनास्त्र व्रण किण गुणितोदग्र निर्घात वातः
सङ्घातं सर्पघाती स हरतु महतां अस्मद् अत्याहि तानाम्.. 49

रुन्ध्यात् संवर्त संध्या घनपटल कनत् पक्ष विक्षेप हेला-
वातूल आस्फाल तूलाञ्चल निचय तुलाधेय दैतेय लोकः.
आस्माकैः कर्म पाकैर् अभिगत महितानीकम् अप्रत्यनीकैः
दीव्यन् दिव्यापदानैर् दनुज विजयिनो वैजयन्ती शकुन्तः..  50

यत्पक्षस्था त्रिवेदी त्रिगुण जलनिधिर् लङ्घ्यते यद्गुणज्ञैः
वर्गस् त्रैवर्गिकाणां गतिमिह लभते नाथवद् यत् सनाथः.
त्रैकाल्य उपस्थितात् स त्रियुग निधिर् अघाद् आयतात् त्रायतां नः
त्रातानेकस् त्रिधाम्नस् त्रिदश रिपु चमू मोहनो वाह नेन्द्रः.. 51

सैकां पञ्चाशतं याम् अतनुत विनता नन्दनं नन्दयिष्यन्
कृत्वा मौलौ तदाज्ञां कवि कथक घटा केसरी वेङ्कटेशः.
तामेतां शीलयन्तः शमित विषधर व्याधि दैवाधि पीडाः
काङ्क्षा पौरस्त्य लाभः कृतमितर फलैस्तार्क्ष्य कल्पा भवन्ति.. 52

कवितार्किक सिंहाय कल्याण गुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्त गुरवे नमः ..