श्रीमते रामानुजाय नमः ।
श्री निगमान्त महा देशिकाय नमः ।

गायत्री जपः

Updated for 2022
(To be performed on Aug 12th)


 

1.AchamanaM Do it two times

अच्युताय नमः
अनन्ताय नमः
गोविन्दाय नमः

Take little water on your right palm and swallow it uttering the above mantra(don't sip the water). Wash the palm with water, wipe the lips with the clean palm, wash the palm again

With right hand fingers as described below touch the various parts of the body.
keshavaaya namaH (thumb to touch right cheek)
naaraayaNaaya namaH (thumb to touch left cheek)
maadhavaaya namaH (ring finger to touch right eye)
govindaaya namaH (ring finger to touch left eye)
vishhNave namaH (index finger to touch right side nose)
madhusuudanaaya namaH (index finger to touch left side nose)
trivikramaaya namaH (little finger to touch right ear)
vaamanaaya namaH (little finger to touch left ear)
shriidharaaya namaH (middle finger to touch right shoulder)
hR^ishhiikeshaaya namaH (middle finger to touch left shoulder)
padmanaabhaaya namaH (four fingers to touch navel and the chest)
daamodaraaya namaH (four fingers to touch head)

2.praaNaayaama .Do it three times

ओं भूः. ओं भुवः. ओं सुवः. ओं महः.
ओं जनः. ओं तपः. o{ग्म्} सत्यम् .
ओं तत्सवितुर्वरेण्यं .
भर्गोदेवस्य धीमहि.
धियो यो नः प्रचोदयात् .
ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ..

3.गुरु परंपरा द्यानं

अस्मद् गुरुभ्यो नमः
अस्मद् परम गुरुभ्यो नमः
अस्मद् सर्व गुरुभ्यो नमः

श्रीमते आदिवण्शठकोप यतीन्द्र महा देशिकाय नमः

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी.
वेदान्ताचार्य वर्यो मे सन्निधत्तां सदा हृदि..

गुरुभ्यस् तद् गुरुभ्यश्च नमो वाक मधीमहे.
वृणीमहे च तत्राद्यौ दंपति जगतां पति..

स्वशेषभूतेन मया स्वीयैः सर्व परिच्छदैः.
विधातुं प्रीत्मात्मानं देवः प्रक्रमते स्वयम्..

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर् भुजत्ं .
प्रसन्न वदनं ध्यायेत्सर्व विघ्नोपशान्तये ..

यस्य द्विरद वक्त्राद्याः पारिषद्याः परश्शतं.
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ..

4.सङ्कल्पं
 With the palms together in the saN^kalpa posture

अस्य श्री भगवतो महा पुरुषस्य श्री विष्णोः आज्ञा प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्धे श्री
श्वेत वराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथम पादे जम्बूद्वीपे भारत वर्षे भरत खण्डे शकाब्दे मेरोः दक्षिणे पार्श्वे अस्मिन् वर्तमानानां व्यवहारिकाणां प्रभवादीनां शष्टि संवत्सराणां मध्ये

Subhahrud नाम संवत्सरे
ढक्षिणायने
Greeshma ऋतौ
 कर्कतक  मासे
क्रिश्ण पक्षे
Pournamyaam (until 8.06AM)Prathamaayaam shubhatithau
bhrugu vaasara
Sravishtaa  नक्षत्र युक्तायां श्री विष्णु योग श्री विष्णु करण शुभ योग शुभ करण एवंगुण
विशेषण विशिष्टायां अस्यां प्रथमायां शुभतिथौ श्री भगवदाज्ञा श्रीमन् नारायण
प्रीत्यर्थं मिथ्याधीत प्रायश्चित्तार्थं अष्टोत्तर सहस्र सङ्ख्यया गायत्री महा मन्त्र जपं करिष्ये.

5.सात्विकत्यागं .
With the palms together in praNaama (Namaste) posture

ओं भगवानेव मिथ्याधीत प्रायश्चित्तार्थं गायत्री मह मन्त्र जपाक्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारयति..

Now like sandhya vandanam, do the Gayatri japa vidhi

oM praNavasya R^ishhi brahmaa touch the head
devii gaayatrii chhandaH touch the nose
paramaatmaa devataa touch the chest

ओं भूरादि सप्त व्याहृतीनां अत्रि भृगु कुत्स वसिष्ठ
गौतम काश्यप आङ्गिरस ऋषयः                                                              touch the head
गायत्री उष्णिक् अनुष्टुप् बृहती पङ्ति तृष्टुप् जगत्यः chhandaa{gm}si touch the nose
agni vaayu arka vaagiisha वरुण इन्द्र विश्वेदेवाः देवताः                                 touch the chest

saavitryaa R^ishhiH vishvaamitraH                  touch the head
deviigaayatrii chhandaH                                  touch the nose
savitaa devataa                                              touch the chest

गायत्री शिरसो ब्रह्म ऋषिः              touch the head
anushhTup chhandaH                                 touch the nose
paramaatmaa devataa                                 touch the chest

सर्वेषां प्राणायामे विनियोगः
(perform aatma aavaahanam and fold the palms again in praNaama/namaste posture)

मुक्ताविद्रुम हेमनील धवळच्छायैः मुखैस्त्रीक्षणैः
युक्तामिन्दुकला निबद्धमकुटां तत्वार्थ वर्णात्मिकां ।
गायत्रीं वरदाभयां कुशकशं शुभ्रं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगळं हस्तैर्वहन्तीं भजे ॥

(meditate on the form of gaayatrii devi)

ओमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्

(while chanting the above mantra perform aatma parishuddhi with the two palms by gently touching from head to toe)

अर्कमण्डल मध्यस्थं सूर्यकोटिसमप्रभम् ।
ब्रह्मादि सेव्य पादाब्जं नौमिब्रह्म रमासखम् ॥

(meditate on gaayatrii devi)

praaNaanaayamya 3 times

ओं भूः ओं भुवः ओं सुवः ओं महः
ओं भूः ओं भुवः ओं सुवः ओं महः
ओं भूः ओं भुवः ओं सुवः ओं महः

 गायत्री आवाहनम्

आयातु इत्यनुवाकस्य वामदेव ऋषिः touch the head
anushhTup.h chhandaH touch the nose
gaayatrii devataa hR^idaya athavaa touch the chest

गायत्री आवाहने विनियोगः

(hold the palms together in praNaama/namaste posture)

आयातु वरदा देवी अक्षरं ब्रह्म सम्मितम् ।
गायत्रीं छन्दसां मातेदं ब्रह्म जुषस्वनः ।
ओजोसि सहोसि बलमसि भ्राजोसि देवानां धाम नामासि
विश्वमसि विश्वायुः सर्वमसि सर्वायुः अभिभूरों
गायत्रीं आवाहयामि ( आत्म आवाहनम्)
सावित्रीं आवाहयामि ( आत्म आवाहनम्)
सरस्वतीं आवाहयामि ( आत्म आवाहनम्)

प्रातर्ध्यायामि गायत्रीं रविमण्डल मध्यगाम् ।
ऋग्वेदमुच्चारयन्तीं रक्तवर्णां कुमारिकाम् ।
अक्षमालाकरां ब्रह्मदैवत्यां हंसवाहनाम् ॥

saavitryaa R^ishhiH vishvaamitraH                     touch the head
deviigaayatrii chhandaH                                     touch the nose
savitaa devataa                                                 touch the chest

(hold the palms together in praNaama/namaste posture)

योदेवो सवितास्माकं धियो धर्मादि गोचराः ।
प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यमुपास्महे ॥

आदित्य मण्डलेध्यायेत् परमात्मानमव्ययम् ।
विष्णुं चतुर्भुजं रत्नकुन्डलैर् मण्डिताङ्गनम् ॥

सर्वरत्न समायुक्त सर्वाभरण भूषिताम् ।
एवं ध्यात्वा जपेन्नित्यं मन्त्रमष्टोत्तरं शतम् ॥

गायत्री जपः

Do the japam for 1008 times as per the sankalpam

ओं । भूर्भुवस्सुवः ।
तत्सवितुर्वरेणियं ।
भर्गोदेवस्य धीमहि ।
धियो योनः प्रचोदयात् ॥
ओं । भूर्भुवस्सुवः ।

 गायत्री उपस्थानम्

aachamanam

oM bhuurbhuvassuvaH  Sprinkle water on the floor where the japam was made

प्राणायामः
ओं भूः ओं भुवः ओं सुवः ओं महः

सङ्कल्पः

श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं गायत्र्युद्वासनं करिष्ये

उत्तम इत्यनुवाकस्य वामदेव ऋषिः         touch the head
anushhTup.h chhandaH                                     touch the nose
gaayatrii devataa                                              touch the chest
गायत्री उद्वासने विनियोगः
(Perform the udvaasana mudra with the palms stand up and hold the palms in praNaama/namaste posture)

उत्तमे शिखरे देवी भूम्यां पर्वत मूर्धनि ।
ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छदेवि यथा सुखम् ॥

प्रणम्य (साष्टाङ्ग प्रणाम) अभिवादयेत्

(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)
abhivaadaye (.........) (..........) (.........) .......
(.........) ऋषेय प्रवरान्वित
(...........)गोत्रः
(...........) सूत्रः
(..............) शाखाध्यायी
श्री (..............) शर्मानामाहं अस्मिभोः॥
 

आचमनम्

अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः

सात्विक त्यागः

ओं भगवानेव मिथ्याधीत प्रायश्चित्तार्थं गायत्री मह मन्त्र जपाक्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारितवान्

Recite the following slokas

श्रीरङ्ग मङ्गळनिधिं करुणानिवासम्
श्रीवेङ्कटाद्रि शिखरालय कालमेघम् ।
श्रीहस्तिशैल शिखरोज्वल पारिजातम्
श्रीशं नमामि शिरसा यदुशैल दीपम् ॥

कायेनवाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥

सर्वं श्रीकृष्णार्पणमस्तु
इति गायत्री जपः.

Now Go to PerumaL Room and prostrate 4 times,then prostrate to your parents and take their blessings


Sanskrit version Tamil version Upakarma

Reference:Sri Vaishnava Dinacharya. All the errors are mine due to his poor understanding.Please send your comments and typos etc to rmvenkat@yahoo.com