Shrii
Shriimate raamaanujaaya namaha
Shriimate nigamaanta mahaa desikaaya namaha

  गोदा स्तुतिः.

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥

श्री विष्णुचित्त कुल नन्दन कल्प वल्लीं
श्री रङ्गराज हरि चन्दन योग दृश्याम् ।
साक्षात् क्षमां करुणया कमलामिवान्यां
गोदाम् अनन्य शरणः शरणं प्रपद्ये ॥ 1 ॥

वैदेशिकः श्रुति गिरामपि भूयसीनां
वर्णेषु माति महिमा न हि मादृशां ते ।
इत्थं विदन्तम् अपि मां सहसैव गोदे
मौन द्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ 2 ॥

त्वत् प्रेयसः श्रवणयोर् अमृतायमानां
तुल्यां त्वदीय मणि नूपुर शिञ्जितानाम् ।
गोदे त्वमेव जननि त्वदभिष्ट वार्हां
वाचं प्रसन्न मधुरां मम संविधेहि ॥ 3 ॥

कृष्णान् वयेन दधतीं यमुनानु भावं
तीर्थैर् यथावद् अवगाह्य सरस्वतीं ते ।
गोदे विकस्वर धियां भवती कटाक्षात्
वाचः स्फुरन्ति मकरन्द मुचः कवीनाम् ॥ 4 ॥

अस्मादृशाम् अपकृतौ चिर दीक्षितानां
अह्नाय देवि दयते यदसौ मुकुन्दः ।
तन्निश्चितं नियमितस्तव मौलि दाम्ना
तन्त्री निनाद मधुरैश्च गिरां निगुम्भैः ॥ 5 ॥

शोणाऽधरेऽपि कुचयोरपि तुङ्गभद्रा
वाचां प्रवाहनिवहेऽपि सरस्वती त्वम् ।
अप्राकृतैरपि रसैर् विरजा स्वभावात्
गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ 6 ॥

वल्मीकतः श्रवणतो वसुधात् मनस्ते
जातो बभूव स मुनिः कवि सार्व भौमः ।
गोदे किमद् भुतमिदं यदमी स्वदन्ते
वक्त्रारविन्द मकरन्द निभाः प्रबन्धाः ॥ 7 ॥

भोक्तुं तव प्रियतमं भवतीव गोदे
भक्तिं निजां प्रणय भावनया गृणन्तः ।
उच्चावचैर् विरह संगमजैर् उदन्तैः
शृङ्गारयन्ति हृदयं गुरवस् त्वदीयाः ॥ 8 ॥

मातः समुत्थितवतीम् अधि विष्णुचित्तं
विश्वोपजीव्यम् अमृतं वचसा दुहानाम् ।
तापच्छिदं हिम रुचेरिव मूर्तिमन्यां
सन्तः पयोधि दुहितुः सहजां विदुस्त्वाम् ॥ 9 ॥

तातस्तु ते मधुभिदः स्तुति लेश वश्यात्
कर्णामृतैः स्तुति शतैर् अनवाप्त पूर्वम् ।
त्वन्मौलि गन्ध सुभगाम् उपहृत्य मालां
लेभे महत्तर पदानु गुणं प्रसादम् ॥ 10 ॥

दिक् दक्षिणाऽपि परि पक्त्रिम पुण्य लभ्यात्
सर्वोत्तरा भवति देवि तवावतारात् ।
यत्रैव रङ्गपतिना बहुमान पूर्वं
निद्राळुनापि नियतं निहिताः कटाक्षाः ॥ 11 ॥

प्रायेण देवि भवती व्यपदेश योगात्
गोदावरी जगदिदं पयसा पुनीते ।
यस्यां समेत्य समयेषु चिरं निवासात्
भागीरथी प्रभृतयोऽपि भवन्ति पुण्याः ॥ 12 ॥

नागे शयः सुतनु पक्षिरथः कथं ते
जातः स्वयंवर पतिः पुरुषः पुराणः ।
एवं विधाः समुचितं प्रणयं भवत्याः
संदर्शयन्ति परिहास गिरः सखीनाम् ॥ 13 ॥

त्वद् भुक्त माल्य सुरभीकृत चारु मौलेः
हित्वा भुजान्तर गतामपि वैजयन्तीम् ।
पत्युस्तवेश्वरि मिथः प्रतिघात लोलाः
बर्हात पत्र रुचिमारचयन्ति भृङ्गाः ॥ 14 ॥

आमोदवत्यपि सदा हृदयं गमाऽपि
रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि ।
मौलि स्रजा तव मुकुन्द किरीट भाजा
gode bhavatyadharitaa khalu vaijayantii || 15 ||

त्वन्मौलि दामनि विभोः शिरसा गृहीते
स्वच्छन्द कल्पित सपीति रस प्रमोदाः ।
मञ्जु स्वना मधु लिहो विदधुः स्वयं ते
स्वायंवरं कमपि मङ्गल तूर्य घोषम् ॥ 16 ॥

vishvaayamaana rajasaa kamalena naabhau
वक्षःस्थले च कमला स्तन चन्दनेन ।
आमोदितोऽपि निगमैर् विभुरङ्घ्रि युग्मे
धत्ते नतेन शिरसा तव मौलि मालाम् ॥ 17 ॥

चूडा पदेन परिगृह्य तवोत्तरीयं
मालामपि त्वदलकै रधिवास्य दत्ताम् ।
प्रायेण रङ्गपतिरेष बिभर्ति गोदे
सौभाग्य संपद् अभिषेक महाधिकारम् ॥ 18 ॥

तुङ्गैर् अकृत्रिम गिरः स्वयम् उत्तमाङ्गैः
यं सर्व गन्ध इति सादरमुद्वहन्ति ।
आमोदम् अन्यम् अधिगच्छति मालिकाभिः
सोऽपि त्वदीय कुटिलालक वासिताभिः ॥ 19 ॥

धन्ये समस्त जगतां पितुरुत्तमाङ्गे
त्वन्मौलिमाल्य भर संभरणेन भूयः ।
इन्दीवर स्रजम् इव आदधति त्वदीयानि
आकेकराणि बहुमान विलोकितानि ॥ 20 ॥

रङ्गेश्वरस्य तव च प्रणयानुबन्धात्
अन्योन्य माल्य परिवृत्तिम् अभिष्टुवन्तः ।
वाचालयन्ति वसुधे रसिकास्त्रिलोकीं
न्यूनाधि कत्व समता विषयैर्विवादैः ॥ 21 ॥

duurvaa dala pratimayaa tava deha kaantyaa
गोरोचना रुचिरया च रुचेन्दिरायाः ।
आसीदनुज्झित शिखावल कण्ठ शोभं
माङ्गल्यदं प्रणमतां मधुवैरि गात्रम् ॥ 22 ॥

अर्च्यं समर्च्य नियमैर्निगम प्रसूनैः
नाथं त्वया कमलया च समेयिवांसम् ।
मातश्चिरं निरविशन् निजमाधिराज्यं
मान्या मनु प्रभृतयोऽपि महीक्षितस्ते ॥ 23 ॥

आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं
रङ्गेश्वरस्य रमया विनिवेद्यमाने ।
पार्श्वे परत्र भवती यदि तत्र नासीत्
प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ 24 ॥

गोदे गुणैर् अपनयन् प्रणतापराधान्
भ्रूक्षेप एव तव भोग रसानुकूलः ।
कर्मानुबन्धि फल दान रतस्य भर्तुः
स्वातन्त्र्य दुर्व्यसन मर्म भिदा निदानम् ॥ 25 ॥

रङ्गे तटिद् गुणवतो रमयैव गोदे
कृष्णाम् बुदस्य घटितां कृपया सुवृष्ट्या ।
दौर्गत्य दुर्विष विनाश सुधा नदीं त्वां
सन्तःप्रपद्य शमयन्त्य चिरेण तापान् ॥ 26 ॥

जातापराधम् अपि माम् अनुकम्प्य गोदे
गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः ।
वात्सल्य निर्भर तया जननी कुमारं
स्तन्येन वर्धयति दष्ट पयोधराऽपि ॥ 27 ॥

शतमख मणि नीला चारु कल्हार हस्ता
स्तन भर नमिताङ्गी सान्द्र वात्सल्य सिन्धुः ।
अलक विनिहिताभिः स्रग्भिर् आकृष्ट नाथा
विलसतु हृदि गोदा विष्णुचित्तात् मजा नः ॥ 28 ॥

इति विकसित भक्तेरुत्थितां वेङ्कटेशात्
बहुगुण रमणीयां वक्ति गोदास्तुतिं यः ।
स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः
चरण कमल सेवां शाश्वतीमभ्युपैष्यन् ॥ 29 ॥
 
कवितार्किकसिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ..
 



 Please send comments & suggestions to R.Venkat