परमार्थ स्तुथिः

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥

श्रीमद् गृध्र सरस्तीर पारिजातं उपास्महे.
यत्र तुङ्गैर् अतुङ्गैश्च प्रणतैर् गृह्यते फलम्..1

गुरुभिस्त्वदनन्य सर्व भावैः
गुण सिन्धौ कृत संप्लवस्त्वदीये.
रण पुङ्गव वन्दि भाव मिच्छन्
अहं अस्म्येकम् अनुग्रहम् आस्पतम् ते..2

भुवनाश्रय भूषणास्त्र वर्गं
मनसि त्वन्मयतां ममातनोतु.
वपुराहव पुङ्गव त्वदीयम्
महिषीणां अनिमेष दर्शनीयम्..3

अभिरक्षितुम् अग्रतः स्थितं त्वाम्
प्रणवे पार्थ रथे च भावयन्तः.
अहित प्रशमैर् अयत्न लभ्यैः
कथयन्ति आहव पुङ्गवं गुणज्ञाः..4

kamalaa nirapaaya dharma patnii
करुणाद्याः स्वयम् ऋत्विजो गुणास्ते.
अवनं श्रयतां अहीनम् आद्यम्
स च धर्मस्त्वद् अनन्य सेवनीयः..5

कृपणाः सुधीयः कृपा सहायम्
शरणम् त्वाम् रण पुङ्गव प्रपन्नाः.
अपवर्ग नयाद् अनन्य भावाः
वरिवस्या रसमेकं आद्रियन्ते..6

अवधीर्य चतुर्विधुं पुमर्थं
भवदर्थे विनियुक्त जीवितः सन्.
लभते भवतः फलानि जन्तुः
निखिलान् यत्र निदर्शनम् जटायुः..7

शरणागत रक्षण व्रती माम्
न विहातुं रण पुङ्गवार्हसि त्वम्.
विदतिं भुवने विभीषणो वा
यति वा रावण इत्युदीरितम् ते.. 8

भुजगेन्द्र गरुत्मदादि लभ्यैः
त्वद् अनुज्ञानुभव प्रवाह भेदैः.
स्व पदे रण पुङ्गव स्वयम् माम्
परिचर्या विभवैः परिष्क्रियेथाः..9

विमलाशय वेङ्कटेश जन्मा
रमणीया रणा पुङ्गव प्रसादात्.
अनसूयुभिर् आदरेण भाव्या
परमार्थ स्तुतिर् अन्वहम् प्रपन्नैः..10

कवितार्किक सिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः