shrI
shrIMathe rAMAnujAya naMah |
shrI nigaMAntha MaHA dheshikAya naMah |

pamchasUkthAni


puruShasUkthaM

 Harih oM
  || pUrvAnuvAkah ||

    saHasrashIrShA puruShah | saHasrAkShassaHasrapAth |
    sa bhUMim vishvatho vRuthvA | athyathiShTadhdhashA~GgulaM || 1 ||

    puruSha evedhagam sarvam | yadhbhUtham yachcha bhavyaM |
    uthAMRuthathvasyeshAnah | yadhannenAthiroHathi || 2 ||

    ethAvAnasya MaHiMA | atho jyAyAgaMshcha pUruShah |
    pAdho&sya vishvA bhUthAni | thripAdhasyAMRutham dhivi || 3 ||

    thripAdhUrDhva udhaithpuruShah | pAdho&syeHAbhavAthpunah |
    thatho viShva~GvyakrAMath | sAshanAnashane abhi || 4 ||

    thasMAdhvirAdajAyatha | virAjo aDhi pUruShah |
    sa jAtho athyarichyatha | pashchAdh bhUMiMaTho purah || 5 ||

    yathpuruSheNa HaviShA | dhevA yaj~JaMathanvatha |
    vasantho asyAsIdhAjyaM | grIShMa iDhMashsharadhDhavih || 6 ||

    sapthAsyAsanpariDhayah | thrissapthasaMiDhah kRuthAh |
    dhevA yadhyaj~Jam thanvAnAh | abaDhnan puruSham pashuM || 7 ||

    tham yaj~Jam barHiShi praukShan | puruSham jAthaMagrathah |
    thena dhevA ayajantha | sADhyA RuShayashcha ye || 8 ||

    thasMAdhyaj~JAthsarvaHuthah | saMbhRutham pRuShadhAjyaM |
    pashUgmsthAgaMshchakre vAyavyAn | AraNyAngrAMyAshcha ye || 9 ||

    thasMAdhyaj~JAthsarvaHuthah | RuchassAMAni jaj~Jire |
    ChandhAgmsi jaj~Jire thasMAth | yajusthasMAdhajAyatha || 10 ||

    thasMAdhashvA ajAyantha | ye ke chobhayAdhathah |
    gAvo Ha jaj~Jire thasMAth | thasMAjjAthA ajAvayah || 11 ||

    yathpuruSham vyadhaDhuh | kathiDhA vyakalpayan |
    Mukham kiMasya kau bAHU | kAvUrU pAdhAvuchyethe || 12 ||

    brAHMaNo&sya MukhaMAsIth | bAHU rAjanyah kRuthah |
    UrU thadhasya yadhvaishyah | padhbhyAgM shUdhro ajAyatha || 13 ||

    chandhraMA Manaso jAthah | chakShossUryo ajAyatha |
    MukhAdhindhrashchAgnishcha | prANAdhvAyurajAyatha || 14 ||

    nAbhyA AsIdhantharikShaM | shIrShNo dhyaussaMavarthatha |
    padhbhyAm bhUMirdhishashshrothrAth | thaThA lokAgaM akalpayan || 15 ||

  vedhAHaMetham puruSham MaHAnthaM | AdhithyavarNam thaMasasthupAre |
  sarvANi rUpANi vichithya DhIrah | nAMAni kRuthvA&bhivadhan yadhAsthe |16|

   DhAthA purasthAdhyaMudhAjaHAra | shakrah pravidhvAnpradhishashchathasrah |
   thaMevam vidhvAnaMRutha iHa bhavathi | nAnyah panThA ayanAya vidhyathe 17|

    yaj~Jena yaj~JaMayajantha dhevAh | thAni DharMANi praThaMAnyAsan |
    the Ha nAkam MaHiMAnassachanthe | yathra pUrve sADhyAssanthi dhevAh |18|

  || uththarAnuvAkah ||

 adhbhyassaMbhUthah pRuThivyai rasAchcha | vishvakarMaNassaMavarthathADhi |
 thasya thvaShtA vidhaDhadhrUpaMethi | thathpuruShasya vishvaMAjAnaMagre | 1 |

 vedhAHaMetham puruSham MaHAnthaM | AdhithyavarNam thaMasah parasthAth |
 thaMevam vidhvAnaMRutha iHa bhavathi | nAnyah panThA vidhyathe&yanAya | 2 |
 
 prajApathishcharathi garbhe anthah | ajAyaMAno baHuDhA vijAyathe |
 thasya DhIrAh parijAnanthi yoniM | MarIchInAm padhaMichChanthi veDhasah |3 |

    yo dhevebhya Athapathi | yo dhevAnAm puroHithah |
    pUrvo yo dhevebhyo jAthah | naMo ruchAya brAHMaye || 4 ||
 

    rucham brAHMam janayanthah | dhevA agre thadhabruvan |
    yasthvaivam brAHMaNo vidhyAth | thasya dhevA asanvashe || 5 ||

    HrIshcha the lakShMIshcha pathnyau | aHorAthre pArshve |
    nakShathrANi rUpaM | ashvinau vyAththaM |
    iShtam ManiShANa | aMum ManiShANa | sarvam ManiShANa || 6 ||

Harih oM
* * * * *
 
viShNusUkthaM

  || nArAyaNAnuvAkah ||

    saHasrashIrSham dhevam vishvAkSham vishvashaMbhuvaM |
    vishvam nArAyaNam dhevaMakSharam paraMam padhaM || 1 ||

    vishvathah paraMAmnnithyam vishvam nArAyaNagam HariM |
    vishvaMevedham puruShasthadhvishvaMupajIvathi || 2 ||

    pathim vishvasyAthMeshvaragam shAshvathagam shivaMachyuthaM |
    nArAyaNam MaHAj~Jeyam vishvAthMAnam parAyaNaM || 3 ||

    nArAyaNaparam braHMa thathvam nArAyaNah parah |
    nArAyaNa paro jyothirAthMA nArAyaNah parah || 4 ||

    yachcha kimchijjagathyasMin dhRushyathe shrUyathe&pi vA |
    antharbaHishcha thathsarvam vyApya nArAyaNassThithah || 5 ||

    ananthaMavyayam kavigam saMudhre&ntham vishvashaMbhuvaM |
    padhMa koshaprathIkAshagam HRudhayam chApyaDhoMukhaM || 6 ||

    aDho niShtyA vithasthyAm thu nAbhyAMupari thiShTathi |
    HRudhayam thadhvijAnIyAdh vishvasyAyathanam MaHath || 7 ||

    santhathagam silAbhisthu laMbathyA koshasannibhaM |
    thasyAnthe suShiragM sUkShMam thasMinsarvam prathiShTithaM || 8 ||

    thasya MaDhye MaHAnagnirvishvArchirvishvathoMukhah |
    so&grabhugvibhajanthiShTannAHAraMajarah kavih || 9 ||
 

    santhApayathi svam dheHaMApAdhathalaMasthakaM |
    thasya MaDhye vaHnishikhA aNIyorDhvA vyavasThithah || 10 ||
 

    nIlathoyadhaMaDhyasThA vidhyullekheva bhAsvarA |
    nIvArashUkavaththanvI pIthAbhA syAththanUpaMA || 11 ||

    thasyAshshikhAyA MaDhye paraMAthMA vyavasThithah |
    sa braHMA sa shivassendhrasso&kSharah paraMah svarAt || 12 ||

    Ruthagam sathyam param braHMa puruSham kRuShNapi~GgaLaM |
    UrDhva retham virUpAkSham vishvarUpAya vai naMah || 13 ||

    om nArAyaNAya vidhMaHe vAsudhevAya DhIMaHi |
    thanno viShNuh prachodhayAth || 14 ||

          om nArAyaNAya vidhMaHe
 
  || viShNusUkthaM ||

  viShNornukam vIryANi pravocham yah pArThivAni viMaMe rajAgamsi
  yo askabhAyadhuththaragam sadhasTham vichakraMANasthreDhorugAyo
  viShNorarAtaMasi viShNoh pRuShTaMasi viShNoshshnapthresTho
  viShNossyUrasi viShNorDhruvaMasi vaiShNavaMasi viShNave thvA ||

  thadhasya priyaMabhipATho ashyAM | naro yathra dhevayavo Madhanthi |
  urukraMasya sa Hi banDhurithThA | viShNoh padhe paraMe MaDhva uThsah ||

  prathadhviShNusthavathe vIryAya | MRugo na bhIMah kucharo giriShTAh |
  yasyoruShu thriShu vikraMaNeShu | aDhikShiyanthi bhuvanAni vishvA |
 
  paro MAthra yA thanuvA vRuDhAna | na the MaHithvaManvashnuvanthi |
  ubhe the vidhMa rajasI pRuThivyAh viShNo dhevathvam| paraMasya viThse|
 
  vichakraMe pRuThivIMeSha ethAM | kShethrAya viShNurManuShe dhashasyan|
  DhruvAso asya kIrayo janAsah | urukShithigam sujaniMAchakAra ||
 

    thrirdhevah pRuThivIMeSha ethAM | vichakraMe shatharchasam MaHithvA |
    praviShNurasthu thavasassthavIyAn|thveShaggam Hyasya sThavirasya nAMa ||

          atho dhevA avanthu no yatho viShNurvichakraMe |
          pRuThivyA ssapthaDhAMabhih ||
          idham viShNurvichakraMe threDhA nidhaDhe padhaM |
          saMUDaMasya pAgum sure ||
          thrINi padhA vichakraMe viShNurgopA adhAbhyah |
          thatho DharMANi DhArayan ||

          viShNoh karMANi pashyatha yatho vrathAni paspashe |
          indhrasya yujyassakhA ||

          thadhviShNoh paraMam padhagum sadhA pashyanthi sUrayah |
          dhivIva chakShurAthathaM ||

          thadhviprAso vipanyavo jAgRuvAgam sassaMinDhathe |
          viShNoryathparaMam padhaM ||

        paryApthyA anantharAyAya sarvasthoMothi rAthra uththaMa MaHarbhavathi |
        sarvasyApthyai sarvasya jithyai sarvaMeva thenApnothi sarvam jayathi ||

Harih oM