Sambhavana kramam

पेरुमाळ् संभावना

          तद्विष्णोः परमं पदगुम् सदा पश्यन्ति सूरयः. दिवीव चक्षुराततं  .
          तद्विप्रासो विपन्यवो जागृवाँ सस्समिन्धते . विष्णोर्यत्परमं पदं ..

 
ह्रीश्चते लक्ष्मीश्च पत्न्यौ. अहोरात्रे पार्श्वे. नक्षत्राणि रूपम्.
अश्विनौ व्याप्तम्. इष्टं मनिषाण. अमुं मनिषाण. सर्वम् मनिषाण..

श्री भूमि नीळा समेत श्री लक्ष्मी नृसिंह स्वामि संभावना..
##------------------------------------------------------------------------------------------------------------##
श्री आण्डाळ् संभावना.

गृणाहि ##!## धृतवती सवितराधि पत्यै पयस्व तीरन्तिराशा नो अस्तु.
ध्रुवादिशां विष्णु पत्न्यधोरा अस्येशाना सहसो यामनोता.
बृहस्पतिर्मातरिश्वोत वायुस्सन्धु वानावाता अभिनो गृणन्तु.
विष्टम्बो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी..

चूडिक्कोडुत्त नाच्चियार् संभावना..
##------------------------------------------------------------------------------------------------------------##
पराङ्कुश परकाल यतिवरादि संभावना.

चरणं पवित्रं विततं पुराणं. येन पूतस्तरति duShkR^itaani.tena पवित्रेण शुध्देन पूताः. अतिपाप्मानमरातिन्तरेम. लोकस्य द्वारमर्चि मत्पवित्रं. ज्योतिष्मत् भ्राजमानं महस्वत्.
अमृतस्य धारा बहुधा दोहमानं. चरणन्नो लोके सुधितान्दधातु..
न कर्मणा न प्रजया धेनन त्यागो नैके अमृतत्वामानशुः. परेण नाकं निहितं गुहायां
बिभ्राजते यद्यतयो विशन्ति..

वेदान्त विज्ञान सुनिश्चितार्थाः सन्यासयोगात् यतयश्शुध्द सत्वाः.
ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे..

दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसँस्थम् .
तत्रापि दहत्रं गगनं विशोकस्तस्मिन् यदन्तस्त दुपासितव्यम्..

यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः.
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः..

पराङ्कुश परकाल यतिवरादि संभावना.
##------------------------------------------------------------------------------------------------------------##
तूप्पुल् श्री वेदान्त देशिकन् संभावना

चरणं पवित्रं विततं पुराणं. येन पूतस्तरति duShkR^itaani.tena पवित्रेण शुध्देन पूताः. अतिपाप्मानमरातिन्तरेम. लोकस्य द्वारमर्चि मत्पवित्रं. ज्योतिष्मत् भ्राजमानं महस्वत्.
अमृतस्य धारा बहुधा दोहमानं. चरणन्नो लोके सुधितान्दधातु..

श्रीमद्वेदमार्ग प्रतिष्ठापनाचार्य##,## सर्वतन्त्र स्वतन्त्र##,## उभय वेदान्ताचार्य##,## श्री भगवद् रामानुज सिध्दान्त निर्धारण सार्वभौम##,## श्री वेदान्त देशिकन् संभावना..
##---------------------------------------------------------------------------------------------------------------------------------------------##
श्रीमद् आदिवण् शठकोप यतीन्द्र महादेशिकन् संभावना..

चरणं पवित्रं विततं पुराणं. येन पूतस्तरति duShkR^itaani.tena पवित्रेण शुध्देन पूताः. अतिपाप्मानमरातिन्तरेम. लोकस्य द्वारमर्चि मत्पवित्रं. ज्योतिष्मत् भ्राजमानं महस्वत्.
अमृतस्य धारा बहुधा दोहमानं. चरणन्नो लोके सुधितान्दधातु..
न कर्मणा न प्रजया धेनन त्यागो नैके अमृतत्वामानशुः. परेण नाकं निहितं गुहायां
बिभ्राजते यद्यतयो विशन्ति..

वेदान्त विज्ञान सुनिश्चितार्थाः सन्यासयोगात् यतयश्शुध्द सत्वाः.
ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे..

दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसँस्थम् .
तत्रापि दहत्रं गगनं विशोकस्तस्मिन् यदन्तस्त दुपासितव्यम्..

यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः.
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः..

श्रीमद् वेदमार्ग प्रतिष्ठापनाचार्य##,##परमहंस परिव्राजकाचार्य##,##सर्व तन्त्र स्वतन्त्र उभयवेदान्ताचार्य##,## श्री भगवद् रामानुज सिध्दान्त निर्ध्दारण सार्वभौम##,##
श्रीमद् आदिवण् शठकोप यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##

25  पट्टम्

चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्रीवण् शठकोप श्री श्रीनिवास यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##
27 पट्टम्

चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्री रङ्गनाथ यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##

33 पट्टम्

चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्री वीरराघव वेदान्त यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##

34 पट्टम्
चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्री लक्ष्मी नृसिंह दिव्य पादुकासेवक श्रीवण् शठकोप श्री शठकोप
रामानुज यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##

38 पट्टम्
चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्रीवण् शठकोप श्री श्रीनिवास शठकोप यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##
40 पट्टम्

चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्री लक्ष्मी नृसिंह दिव्य पादुकासेवक श्रीवण् शठकोप श्री रङ्गनाथ
शठकोप यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##

41 पट्टम्

चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्रीवण् शठकोप श्री लक्ष्मी नृसिंह शठकोप यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##

42 पट्टम्.

चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्री श्रीरङ्ग शठकोप यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##

43 पट्टम्.

चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्रीवण् शठकोप श्रीवीरराघव शठकोप यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##

44 पट्टम्.

चरणं पवित्रं ##................##  महेश्वरः..
श्रीमद्##...............................## सार्वभौम

श्रीवण् शठकोप श्रीवेदान्त देशिक यतीन्द्र महादेशिकन् संभावना..
##--------------------------------------------------------------------------------------------------------------------##
45 पट्टम्

चरणं पवित्रं विततं पुराणं. येन पूतस्तरति duShkR^itaani.tena पवित्रेण शुध्देन पूताः. अतिपाप्मानमरातिन्तरेम. लोकस्य द्वारमर्चि मत्पवित्रं. ज्योतिष्मत् भ्राजमानं महस्वत्.
अमृतस्य धारा बहुधा दोहमानं. चरणन्नो लोके सुधितान्दधातु..
न कर्मणा न प्रजया धेनन त्यागो नैके अमृतत्वामानशुः. परेण नाकं निहितं गुहायां
बिभ्राजते यद्यतयो विशन्ति..

वेदान्त विज्ञान सुनिश्चितार्थाः सन्यासयोगात् यतयश्शुध्द सत्वाः.
ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे..

दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसँस्थम् .
तत्रापि दहत्रं गगनं विशोकस्तस्मिन् यदन्तस्त दुपासितव्यम्..

यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः.
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः..

श्री लक्ष्मी नृसिंह दिव्य पादुका सेवक श्रीवण् शठकोप श्री नारायण
यतीन्द्र महा देशिकन् संभावना..

shubhamastu