Shrii
Shriimate raamaanujaaya namaha
Shriimate nigamaanta mahaa desikaaya namaha

  श्री स्तुतिः

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥

मानातीत प्रथित विभवां मङ्गलं मङ्गलानां
वक्षः पीठीं मधु विजयिनो भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानु श्रविक महिम प्रार्थिनीनां प्रजानां
श्रेयो मूर्तिं श्रियम् अशरणस् त्वां शरण्यां प्रपद्ये ॥ 1 ॥

आविर्भावः कलश जलधा वध्वरे वापि यस्याः
स्थानं यस्याः सरसिज वनं विष्णु वक्षः स्थलं वा ।
भूमा यस्या भुवनम् अखिलं देवि दिव्यं पदं वा
स्तोक प्रज्ञैर् अनवधि गुणा स्तूयसे सा कथं त्वम् ॥ 2 ॥

स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वाम् अनितर गतिः स्तोतुमाशं समानः ।
सिद्धारम्भः सकल भुवन श्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥ 3 ॥

यत् सङ्कल्पाद् भवति कमले यत्र देहिन्य मीषां
जन्म स्थेम प्रलय रचना जङ्गमा जङ्गमानाम् ।
तत् कल्याणं किमपि यमिनाम् एक लक्ष्यं समाधौ
पूर्णं तेजः स्फुरति भवती पाद लाक्षा रसाङ्कम् ॥ 4 ॥

निष्प्रत्यूह प्रणय घटितं देवि नित्यान पायं
विष्णुस्त्वं चेत्यनवधि गुणं द्वन्द्व मन्योन्य लक्ष्यम् ।
शेषश्चित्तं विमल मनसां मौलयश्च श्रुतीनां
संपद्यन्ते विहरण विधौ यस्य शय्या विशेषाः ॥ 5 ॥

उद्देश्यत्वं जननि भजतोर् उज्झितोपाधि गन्धं
प्रत्यग्रूपे हविषि युवयोर् एक शेषित्व योगात् ।
पद्मे पत्युस् तव च निगमैर् नित्यमन् विष्यमाणो
नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥ 6 ॥

पश्यन्तीषु श्रुतिषु परितः सूरि बृन्देन सार्धं
मध्ये कृत्य त्रिगुण फलकं निर्मित स्थान भेदम् ।
विश्वाधीश प्रणयिनि सदा विभ्रम द्यूत वृत्तौ
ब्रह्मे शाद्या दधति युवयोर् अक्ष शार प्रचारम् ॥ 7 ॥

अस्ये शाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधि तनया विष्णु पत्नीन्दिरेति ।
यन्नामानि श्रुति परिपणान् एवमावर्तयन्तो
naavartante durita pavana prerite janma chakre || 8 ||

त्वामे वाहुः कतिचि दपरे त्वत्प्रियं लोकनाथं
किं तैरन्तः कलह मलिनैः किंचि दुत्तीर्य मग्नैः ।
त्वत् संप्रीत्यै विहरति हरौ संमुखीनां श्रुतीनां
भावा रूढौ भगवति युवां दम्पती दैवतं नः ॥ 9 ॥

आपन्नार्ति प्रशमन विधौ बद्ध दीक्षस्य विष्णोः
आचख्युस् त्वां प्रिय सहचरीम् ऐकमत् योपपन्नाम् ।
प्रादुर् भावैरपि सम तनुः प्राध्वमन् वीयसे त्वं
दूरोत्क्षिप्तैर् इव मधुरता दुग्धरा शेस्तरङ्गैः ॥ 10 ॥

धत्ते शोभां हरि मरकते तावकी मूर्तिराद्या
तन्वी तुङ्ग स्तन भर नता तप्त जाम्बू नदाभा ।
यस्यां गच्छन्त् युदय विलयैर् नित्य मानन्द सिन्धौ
इच्छा वेगोल्लसित लहरी विभ्रमं व्यक्तयस्ते ॥ 11 ॥

आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद् भ्रू भङ्गात् कुसुम धनुषः किङ्करो मेरु धन्वा ।
यस्यां नित्यं नयन शतकैर् एक लक्ष्यो महेन्द्रः
पद्मे तासां परिणति रसौ भाव लेशैस् त्वदीयैः ॥ 12 ॥

अग्रे भर्तुः सरसिज मये भद्र पीठे निषण्णाम्
अम्भो राशेर् अधिगत सुधा संप्लवादुत्थितां त्वाम् ।
पुष्पा सार स्थगित भुवनैः पुष्कला वर्त काद्यैः
कॢप्तारम्भाः कनक कलशैर् अभ्यषिञ्चन् गजेन्द्राः ॥ 13 ॥

आलोक्य त्वाम् अमृत सहजे विष्णु वक्षःस्थलस्थां
शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः ।
लब्ध्वा भूयस् त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः
सर्वाकार स्थिर समुदयां संपदं निर्विशन्ति ॥ 14 ॥

आर्त त्राण व्रतिभिर् अमृता सार नीलाम्बुवाहैः
अम्भोजानाम् उषसि मिषताम् अन्तरङ्गैर् अपाङ्गैः ।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस् त्वदीया
तस्यां तस्याम् अहम् अहमिकां तन्वते संपदोघाः ॥ 15 ॥

योगारम्भ त्वरित मनसो युष्मदै कान्त्य युक्तं
धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।
तेषां भूमेर् धनपति गृहाद् अम्बरादम्बुधेर्वा
धारा निर्यान्त् यधिक मधिकं वाञ्छितानां वसूनाम् ॥ 16 ॥

श्रेयस् कामाः कमल निलये चित्र माम्नाय वाचां
चूडा पीडं तव पद युगं चेतसा धारयन्तः ।
छत्र च्छाया सुभग शिरसश् चामर स्मेर पार्श्वाः
श्लाघा शब्द श्रवण मुदिताः स्रग्विणः सञ्चरन्ति ॥ 17 ॥

ऊरीकर्तुं कुशलम् अखिलं जेतुमादीनरातीन्
दूरी कर्तुं दुरित निवहं त्यक्तुम् आद्याम विद्याम् ।
अम्ब स्तम्ब अवधिक जनन ग्राम सीमान्त रेखाम्
आलम्बन्ते विमल मनसो विष्णु कान्ते दयां ते ॥ 18 ॥

जाता काङ्क्षा जननि युवयोर् एक सेवाधि कारे
माया लीढं विभवम् अखिलं मन्य मानास् तृणाय ।
प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते
वेलाभङ्गः प्रशमन फलं वैदिकं धर्मसेतुम् ॥ 19 ॥

सेवे देवि त्रिदश महिला मौलि मालार्चितं ते
सिद्धि क्षेत्रं शमित विपदां संपदां पाद पद्मम् ।
यस्मिन् नीषन् नमित शिरसो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ 20 ॥

सानुप्रास प्रकटित दयैः सान्द्र वात्सल्य दिग्धैः
अम्ब स्निग्धैर् अमृत लहरी लब्ध स ब्रह्मचर्यैः ।
घर्मे ताप त्रय विरचिते गाढ तप्तं क्षणं माम्
आकिञ्चन्य ग्लपित मनघैर् आर्द्रयेथाः कटाक्षैः ॥ 21 ॥

संपद्यन्ते भव भय तमी भानवस् त्वत् प्रसादात्
भावाः सर्वे भगवति हरौ भक्ति मुद्वेलयन्तः ।
याचे किं त्वाम् अहमिह यतः शीतलोदार शीला
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ 22 ॥

माता देवि त्वमसि भगवान् वासुदेवः पिता मे
जातः सोऽहं जननि युवयोर् एक लक्ष्यं दयायाः ।
दत्तो युष्मत् परि जन तया देशिकैर् अप्यतस्त्वं
किं ते भूयः प्रियमिति किल स्मेर वक्त्रा विभासि ॥ 23 ॥

कल्याणानाम् अविकल निधिः काऽपि कारुण्य सीमा
नित्यामोदा निगम वचसां मौलि मन्दार माला ।
संपद् दिव्या मधु विजयिनः सन्निधत्तां सदा मे
सैषा देवी सकल भुवन प्रार्थना कामधेनुः ॥ 24 ॥

उपचित गुरु भक्तेर् उत्थितं वेङ्कटेशात्
कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम् ।
सरसिज निलयायाः स्तोत्रम् एतत् पठन्तः
सकल कुशल सीमाः सार्व भौमा भवन्ति ॥ 25 ॥

कवितार्किक सिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ..



 Please send comments & suggestions to R.Venkat