स्तोत्र रत्नम्

स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम्.
स्तोत्रयामास योगीन्द्रः तं वन्दे यामुनाह्वयम्..

नमो नमो यामुनाय यामुनाय नमो नमः.
नमो नमो यामुनाय यामुनाय नमो नमः..

नमोऽचिन्त्याद् भुताक्लिष्ट ज्ञान वैराग्यराशये.
नाथाय मुनयेऽगाध भगवद् भक्ति सिन्धवे..

तस्मै नमो मधु जिदङ्घ्रि सरोज तत्त्व-
ज्ञानानु राग महिमाति शयान्त सीम्ने.
नाथाय नाथमुनयेऽत्र परत्र चापि
नित्यं यदीय चरणौ शरणं मदीयम्..2

भूयो नमोऽपरिमिताच्युत भक्ति तत्त्व-
ज्ञानामृताब्धि परिवाह शुभैर् वचोभिः.
लोकेऽवतीर्ण परमार्थ समग्र भक्ति-
योगाय, नाथमुनये यमिनां वराय..3

तत्त्वेन यश्चिदचिदीश्वर तत्स्वभाव-
भोगापवर्ग तदुपाय गतीरुदारः.
संदर्शयन् निरमिमीत पुराण रत्नं
tasmai namo munivaraaya paraasharaaya..4

माता पिता युवतयस् तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानां.
आद्यस्य नः कुलपतेर्वकुलाभिरामं
श्रीमत् तदङ्घ्रि युगलं प्रणमामि मूर्ध्ना..5

यन्मूर्ध्नि मे श्रुति शिरस् सुच भाति यस्मिन्
अस्मन् मनोरथ पथः सकलस् समेति.
स्तोष्यामि नः कुलधनं कुलदैवतं तत्
पादार विन्दम् अरविन्द विलोचनस्य..6

तत्त्वेन यस्य महिमार्णव शीकराणुः
शक्यो न मातुमपि शर्वपिता महाद्यैः.
कर्तुं तदीय महिमस्तुति मुद्यताय
मह्यं नमोस्तु कवये निरपत्रपाय..7

यद्वा श्रमावधि यथामति वाऽप्यशक्तः
स्तौम्येवमेव खलु तेऽपि सदास्तु वन्तः.
वेदाश् चतुर्मुख मुखाश्च महार्णवान्तः
को मज्जतोर् अणुकुलाचलयोर् विशेषः..8

किञ्चैष शक्त्यतिशयेन नतेऽनुकम्प्यः
स्तोताऽपि तु स्तुति कृतेन परिश्रमेण.
तत्र श्रमस्तु सुलभो मम मन्दबुध्देः
इत्युद्यमोऽयमुचितो मम चाब्ज नेत्र..9

naavexase yadi tato bhuvanaanyamuuni
नालं प्रभो! भवितुमेव कुतः प्रवृत्तिः?
एवं निसर्ग सुहृति त्वयि सर्व जन्तोः
स्वामिन् ! न चित्रमिद माश्रित वत्सलत्वम्.. 10

स्वाभिविका नवधिकातिशये शितृत्वं
नारायण! त्वयि न मृष्यति वैदिकः कः?
ब्रह्मा शिवः शतमखः परमस्वराडितु
एतेऽपि यस्य महमार्णव विप्रुषस्ते..11

कश्श्श्रीः श्रियः परम सत्त्व समाश्रयः कः?
कः पुण्डरीक नयनः? पुरुषोत्तमः कः?
कस्यायुतायुत शतैक कलांश कांशे
विश्वं विचित्र चिदचित् प्रविभाग वृत्तम्..12

वेदापहार गुरुपातक दैत्यपीडादि
आपद् विमोचन महिष्ठ फलप्रदानैः.
कोऽन्यः प्रजा पशुपति परिपाति?
कस्य पादोदकेन स शिवः स्व शिरोधृते न? 13

कस्योदरे हरविरिञ्च मुखः प्रपञ्चः?
को रक्षतीमम् अजनिष्ट च कस्य नाभेः?
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः
कः? केन वैष परवानिति शक्य शङ्कः? 14

त्वां शील रूप चरितैः परमप्रकृष्ट
सत्त्वेन सात्त्विकतया प्रबलैश्च शास्त्रैः.
प्रख्यातदैव परमार्थ विदां मतैश्च
नैवासुर प्रकृतयः प्रभवन्ति बोद्धुम्..                15

उल्लङ्घित त्रिविध सीमसमातिशायि-
संभावनं तव परिब्रढिम स्वभावम्.
मायाबलेन भवताऽपि निगूह्य मानं
पश्यन्ति केचिदनिशं त्वदनन्य भावाः..                16

यदण्ड मण्डान्तर गोचरं च यत्-
दशोत्तराण्या वरणानि यानि च.
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म च ते विभूतयः..                        17

वशी वदान्यो गुणवान् ऋजुः शुचिः
मृदुर्दयालुर् मधुरः स्थिरः समः.
कृती कृतज्ञः त्वमसि स्वभावतः
समस्त कल्याण गुणामृतो दधिः..                        18

उपर् युपर् यब्ज भुवोऽपि पूरुषान्
प्रकल्प्य ते ये शतम् इत्यनुक्रमात्.
गिरस्त्वदेकैक गुणावधीप्सया
सदा स्थिता नोद्यमतोऽ तिशेरते..                        19

त्वदाश्रितानां जगदुद्भवस्थिति
प्रणाश संसार विमोचनादयः.
भवन्ति लीला विधयश्च वैदिकाः
त्वदीय गम्भीर मनोऽनु सारिणः..                        20

नमो नमो वाङ्मनसाति भूमये
नमो नमो वाङ्मनसैक भूमये.
नमो नमोऽनन्त महाविभूतये
नमो नमोऽनन्त दयैक सिन्धवे..                        21

न धर्म निष्ठोऽस्मि न चात्मवेदि
न भक्तिमान् त्वच्चरणार विन्दे.
अकिञ्चः अनन्य गतिः शरण्य!
त्वत् पाद मूलं शरणं प्रपद्ये..                        22

न निन्दितं कर्म तदस्ति लोके
सहस्रशो यन्नमया व्यधायि.
सोऽहं विपाकावसरे मुकुन्द!
क्रन्दामि सम्प्रति अगतिस् तवाग्रे..                        23

निमज्जतोऽनन्त भवार्णवान्तः
चिराय मे कूलमिवासि लब्धः.
त्वयाऽपि लब्धं भगवन्निदानीं
अनुत्तमं पात्रमिदं दयायाः..                        24

अभूत पूर्वं मम भावि किं वा
सर्वं सहे मे सहजं हि दुःखम्.
किं तु त्वदग्रे शरणागतानां
पराभवो नाथ! नतेऽनुरूपः..                        25

niraasaka syaapi na taava dutsahe
महेश! हातुं तव पाद पङ्कजम्.
रुषा निरस्तोऽपि शिशुः स्तनन्धयो
न जातु मातुश्चरणौ जिहासति..                        26

तवामृतस्यन्दिनि पाद पङ्कजे
निवेशितात्मा कथं अन्यदिच्छति.
स्थितेऽरविन्दे मकरन्द निर्भरे
मधुव्रतो नेक्षुरकम् हि वीक्षते..                        27

त्वदङ्घ्रि मुद्दिश्य कदापि केनचित्
यथा तथा वापि सकृत् कृतोऽञ्जलिः.
तदैव मुष्णाति अशुभान्यशेषतः
शुभानि पुष्णाति न जातु हीयते..                        28

उदीर्ण संसार दवा शुशुक्षणिम्
क्षणेन निर्वाप्य परं च निर्वृतिम्.
प्रयच्छति त्वच्चरणारुणाम् बुज-
द्वयानुरागामृत सिन्धुशीकरः..                        29

विलास विक्रान्त परावरालयम्
नमस्यदार्ति क्षपणे कृतक्षणम्.
धनं मदीयम् तव पाद पङ्कजम्
कदा नु साक्षात् करवाणि चक्षुषा..                30

कदा पुनः शङ्ख रथाङ्ग कल्पक-
ध्वजार विन्दाङ्कुश वज्र लाञ्छनम्.
त्रिविक्रम त्वच्चरणाम्बुज द्वयम्
मदीय मूर्धानं अलङ्करिष्यति..                        31

विराज मानोज्ज्वल पीतवाससं
स्मितात सीसून समामलच्छविम्.
निमग्न नाभिं तनुमध्यं उन्नतं
विशाल वक्षस्स्थल शोभि लक्षणम्..                        32

चकासतं ज्याकिण कर्कशैः शुभैः
चतुर्भिराजानु विलम्बि भिर्भुजैः.
प्रिया वतंसोत्पल कर्ण भूषण-
शलथालका बन्ध विमर्द शंसिभिः..                33

उदग्र पीनांस विलम्बि कुण्डल-
अलकावली बन्धुर कम्बुकन्धरम्.
मुखश्रिया न्यक्कृत पूर्ण निर्मल-
अमृतांशुबिम्बां बुरुहोज्ज्वलश्रियम्..                34

प्रबुत्त मुक्तांबुज चारुलोचनं
सविभ्रम भ्रूलतं उज्ज्वलाधरम्.
शुचिस्मितं कोमल गण्डं उन्नसम्
ललाट पर्यन्त विलम्बितालकम्..                        35

स्फुरत् किरीटाङ्गद हार कण्ठिका-
मणीन्द्र काञ्ची गुण नूपुरादिभिः.
रथाङ्ग शङ्खासि गदा धनुर्वरैः
लसत्तुलस्या वनमाल योज्ज्वलम्..                        36

चकर्थ यस्या भवनं भुजान्तरं
तव प्रियं धाम यदीय जन्मभूः.
जगत् समस्तं यद पाङ्ग संश्रयं
यदर्थं अम्भोधिरमन्थ्य बन्धि च..                37

स्ववैश्व रूप्येणे सदाऽनु भूतयापि
अपूर्ववद् विस्मय माद धानया.
गुणेन रूपेण विलास चेष्टितैः
sadaa tavaivochi tayaa tava shriyaa..                        38

तया सहासीनं अनन्त भोगिनि
प्रकृष्ट विञ्जान बलैक धामनि.
फणामणि व्रात मयूख मण्डल-
prakaasha maanodara divya dhaamani..                        39

निवास शय्यास पादुकां शुक
उपधान वर्षातप वारणादिभिः.
शरीर भेदैः तव शेषतां गतैः
यथोचितं शेष इतीरिते जनैः..                        40

दासस्सखा वाहनमासनं ध्वजो
यस्ते वितानं व्यजनं त्रयीमययः.
उपस्थितं तेन पुरो गरुत्मता
त्वदङ्घ्रि सम्मर्द किणाङ्क शोभिना..                41

त्वदीय भुक्तोज्झित शेष भोजिना
त्वया निसृष्ट आत्म भरेण यद्यथा.
प्रियेण सेनापतिना न्यवेदि तत्-
तथाऽनु जानन्त मुदार वीक्षणैः..                        42

हता खिल क्लेशमलैः स्वभावतः
त्वदानुकूल्यैकरसैः तवोचितैः.
गृहीत तत्तत् परिचार साधनैः
निषेव्यमाणं सचिवैर् यथोचितम्..                43

apuurva naanaarasa bhaava nirbhara-
prabhudhdayaa mugdha vidagdha liilayaa.
क्षणाणुवत् क्षिप्त परादिकालया
प्रहर्षयन्तं महिषीं महा भुजम्..                44

अचिन्त्य दिव्याद्भुत नित्य यौवन-
स्वभाव लावण्य मयामृतोदधिम्.
श्रियः श्रियं भक्त जनैक जीवितम्
समर्थं आपत्सखं अर्थि कल्पकम्..                45

भवन्तमेवानुचरन् निरन्तरं
प्रशान्त निश्शेष मनोरथान्तरः.
कदाऽहं ऐकान्तिक नित्य किङ्करः
प्रहर्शयिष्यामि सनाथ जीवितः..                        46

धिग शुचिमविनीतं निर्दयं मामलज्जं
परम पुरुष योऽहं योगिवर्या ग्रगण्यैः.
विधि शिव सनकाद्यैः ध्यातुमत्यन्त दूरं
तव परिजन भावं कामये कामवृत्तः..                47

अपराध सहस्र भाजनं
पतितं भीम भवार्णवोदरे.
अगतिं शरणागतं हरे
कृपया केवलम् आत्म सात्कुरु..                        48

अविवेक घनान्ध दिङ्मुखे
बहुधा सन्तत दुःख वर्षिणि.
भगवन् भव दुर्दिने
पथः स्खलितं माम् अवलोकयाच्युत..                49

न मृषा परमार्थमेव मे
शृणु विज्ञापनं एकमग्रतः.
यदि मे न दयिष्यसे ततोः
दयनीयस्तव नाथ दुर्लभः..                        50

तदहं त्वदृते न नाथवान्
मदृते त्वं दयनीयवान् न च..
विधि निर्मितं एतदन्वयम्
भगवन् पालय मास्म जीहपः..                        51

वपुरादिषु योऽपि कोऽपिवा
गुणतोऽसानि यथा तथाविधः.
तदयं तव पाद पद्मयोः
अहमद्यैव मया समर्पितः..                                52

मम नाथ यदस्ति योऽस्म्यहं
सकलम् तध्दि तवैव माधव.
नियतस्वमिति प्रबुध्दधीः
अथवा किं नु समर्पयामि ते..                        53

अवबोध् इतवानि मां यथा
मयि नित्यां भवदीयतां स्वयम्.
कृपयैव मनन्य भोग्यतां
भगवन् भक्तिमपि प्रयच्छ मे..                        54

तव दास्य सुखैक सङ्गिनां
भवनेष्वः त्वपि कीट जन्म मे.
इतरा वसथेषु मास्म भूत्
अपि मे जन्म चतुर् मुखात्मना..                        55

सकृत् त्वदाकार विलोक नाशया
तृणी कृतान् उत्तम भुक्ति मुक्तिभिः.
महात्मभिः मां अवलोक्यतां नय
क्षणेऽपि ते यद्विरहोऽति दुस्सहः..                        56

न देहं न प्राणान् न च सुखम् अशेषाभि लषितं
न चात्मानं नान्यत् किमपि तव शेषत्व विभवात्.
बहिर्भूतं नाथ क्षणमपि सहे यातु शतधा
विनाशं तत् सत्यम् मधु मथन विज्ञापनमिदम्..        57

दुरन्तस्यानादेः अपरिहरणीयस्य महतः
निहीनाचारोऽहं नृपशुर् अशुभस्याअस्पदमपि.
dayaasindho bandho niravadhika vaatsalya jaladhe
तव स्मारं स्मारं गुणगणं इतीच्छामि गतभीः..        58

अनिच्छन्नप्येवम् यदि पुनरितीच्छन्निव रजस्
तमश् छन्नश् छत्मस्तुति वचन भङ्गीमरचयम्.
तथाऽपीत्थं रूपं वचन वलम्ब्यापि कृपया
त्वमेवैवं भूतं धरणीधर मे शिक्षय मनः..        59

पिता त्वं माता त्वं दयित तनयस्त्वं प्रिय सुहृत्-
त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम्.
त्वदीयः त्वद्भृत्यः तव परिजनः त्वद् गतिरहम्
प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः..        60

जनित्वाऽहम् वंशे महति जगति ख्यात यशसां
शुचीनां युक्तानां गुण पुरुष तत्वस्थिति विदाम्.
निसर्गा देव त्वच्चरण कमलैकान्त मनसाम्
अधोऽधः पापात्मा शरणद निमज्जामि तमसि..        61

अमर्यादः क्षुद्रः चलमतिः असूयाप्रसवभूः
कृतघ्नो दुर्मानि स्मरपरवशो वञ्चनपरः
नृशंसः पापिष्ठः कथं अहमितो दुःख जलधेः
अपारादुत्तीर्णः तव परिचरेयम् चरणयोः        62

रघुवर यद भूस्त्वं तादृशो वायसस्य
प्रणत इति दयालुर्यच्च चैद्यस्य कृष्णः.
प्रतिभवं अपराध्दुः मुग्ध सायुज्यदोऽभूः
वद किमपदमागः तस्य तेऽस्ति क्षमायाः..                63

ननु प्रपन्नः सकृदेव नाथ
तवाहं अस्मीति च याचमानः.
तवानु कंप्यः स्मरतः प्रतिज्ञां
मदेक वर्जं किमिदं व्रतं ते..                        64

अकृत्रिम त्वच्चरणार विन्द-
प्रेम प्रकर्षावधिं आत्म वन्तम्.
पितामहम् नाथमुनिं विलोक्य
प्रसीद मद्वृत्तं अचिन्तयित्वा..                        65

यत्पदां भोरुहध्यान
विध्वस्ताशेष कल्मषः.
वस्तुतां उपयातोऽहम्
यामुनेयं नमामि तम्..                                66