SrI
Srimate रमनुजय नमह


श्री यतिराज विंशतिः

यः स्तुतिं यतिपति प्रसादिनीं
व्याजहार यतिराज विंशतिं.
तं प्रपन्न जन चातकाम्बुदम्
नौमि सौम्य वर योगि पुङ्गवम्

श्री माधवाङ्घ्रि जलजद् वय नित्य सेवा
प्रेमा विलाशय पराङ्कुश पाद भक्तम्.
कामादि दोष हरमात्म पदाश्रितानाम्
रामानुजम् यतिपतिं प्रणमामि मूर्ध्ना..1

श्री रङ्ग राज चरणाम्बुज राज हम्सम्
श्रीमत् पराङ्कुश पादाम्बुज भृङ्ग राजम्.
श्री भट्ट नाथ परकाल मुखाब्ज मित्रम्
श्री वत्स चिह्न शरणं यतिराज मीडे..2

वाचा यतीन्द्र मनसा वपुषा च युष्मत्
पादार विन्द युगळं भजतां गुरूणाम्.
कूराधि नाथ कुरुकेश मुखात्य पुम्साम्
पादानु चिन्तन परः सततं भवेयम्..3

नित्यम् यतीन्द्र तव दिव्य वपुः स्मृतौ मे
सक्तं मनो भवतु वाक् गुण कीर्तनेऽसौ.
कृत्यञ्च दास्य करणे तु करद्वयस्य
वृत्त्यन्तरे अस्तु विमुखं करणत्रयञ्च..4

अष्टाक्षराख्यं अनुराज पदत्रयार्थ
निष्ठां ममात्र वितराद्य यतीन्द्र नाथ.
शिष्टाग्र गण्य जन सेव्य भवत् पदाब्जे
हृष्टाऽस्तु नित्यं अनुभूय ममास्य भुद्धिः..5

अल्पाऽपि मे न भवदीय पदाब्ज भक्तिः
shabdaadi bhoga ruchiranvaha medhate haa.
मत् पापमेव हि निदानममुष्य नान्यत्
tadvaara yaarya yatiraaja dayaika sindho..6

वृत्त्या पशुर् नरवपुस् त्वहमीद्रु शोऽपि
शृत्यादि सिद्ध निखिलमात्म गुणाश्रयोऽयम्.
इत्यादरेण कृतिनोऽपि मिथः प्रवक्तुम्
अद्यापि वञ्चनपरोत्र यतीन्द्र वर्ते..7

ध्ःखा वहोऽहं अनिशं तव दुष्टचेष्टः
शब्दादि भोग निरतश् शरणागताख्यः.
त्वत्पाद भक्त इव शिष्ट जनौघ मध्ये
मिथ्या चरामि यतिराज ततोऽस्मि मूर्खः..8

नियतम् त्वहं परिभवामि गुरुम् च मन्त्रम्
तद्दे वतामपि न किञ्चिदहोबि भेमि.
इत्थं शठोऽप्य शठवत् भवदीय सङ्घे
हृष्टश्चरामि यतिराज ततोऽस्मि मूर्खः..9

haa hanta hanta manasaa kriyayaa cha vaachaa
योहं चरामि सततं त्रिविधापचारान्.
सोऽहं तवा प्रियकरः प्रिय कृद्व देव
कालं नयामि यतिराज ततोऽस्मि मूर्खः..10

पापे कृते यदि भवन्ति भयानु ताप
लज्जाः पुनः करणमस्य कथम् घटेत.
मोहेन मे न भवतीह भयादि लेशः
तस्मात् पुनः पुनरघम् यतिराज कुर्वे..11

अन्तर् बहिस् सकल वस्तुषु सन्तमीशम्
अन्धः पुरस् स्थितमिवाहम वीक्षमाण.
कन्दर्पवश्य हृदयस् सततं भवामि
हन्तः त्वदग्रगं अनस्य यतीन्द्र नार्हः..12

तापत्रयी जनित दुःख निपातिनोऽपि
देहस्थितौ मम रुचिस्तु न तन्नि वृत्तौ.
एतस्य कारणमहो मम पापमेव
नाथ त्वमेव हर तद् यतिराज शीघ्रम्..13

वाचाम गोचर महा गुण देशिकाग्र्य
कूराधि नाथ कथिताखिल नैच्य पात्रम्.
एषोऽहमेव न पुनर्जगती दृशस् तत्
रामानुजार्य करुणैव तु मद्गतिस्ते..14

shuddhaatma yaamuna guruuttama kuura naatha
भट्टाख्य देशिक वरोक्त समस्त नैच्यम्.
अध्या स्त्य सङ्कुचित मेव मयीह लोके
तस्माद् यतीन्द्र करुणैव तु मद्गतिस्ते..15

शब्दादि भोग विषया रुचिरस् मदीया
नष्टा भवत्विह भवद् दयया यतीन्द्र.
त्वद् दास दास गणना चरमावधौ यः
तद् दासतैकर सताऽविरता ममास्तु..16

श्रुत्यग्र वेद्य निज दिव्य गुण स्वरूपः
प्रत्यक्षतां उपगतस् त्विह रङ्ग राजः.
वश्यस् सदा भवति ते यतिराज तस्मात्
शक्तस् स्वकीय जन पाप विमोचने त्वम्..17

कालत्रयेऽपि करणत्रय निरमिताति
पाप क्रियस्य शरणम् भगवत् क्षमैव.
सा च त्वयैव कमला रमणेऽर्थिता यत्
क्षेमस्स एव हि यतीन्द्र भवच्छ्रितानाम्..18

श्रीमन् यतीन्द्र तव दिव्य पदाब्ज सेवाम्
श्री शैल नाथ करुणा परिणाम दत्तां.
तामन्वहम् मम विवर्धय नाथ तस्या
कामं विरुद्धं अखिलं च निवर्तय त्वम्..19

विज्ञापनं यदिदमद्य तु मामकीनम्
अङ्गी कुरुष्व यतिराज दयाम्बुराशे.
अज्ञोऽयमात्म गुणलेश विवर्जितश्च
तस्माद् अनन्य शरणो भव तीति मत्वा..20

इति यति कुल धुर्यमेध मानैः
श्रुति मधुरैर् उदितैः प्रहर्षयन्तम्.
vara vara muni meva chintayantii
मतिरिय मेति निरत्ययम् प्रसादम्.. 21