Shrii
Shriimate raamaanujaaya namaha
Shriimate nigamaanta mahaa desikaaya namaha


   यतिराज सप्ततिः


यतिराज सप्ततिः

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥

कमप्याध्यं गुरुं वन्दे कमला गृहमेधिनम्.
प्रवक्ता छन्दसां वक्ता पञ्च रात्रस्य यः स्वयम्..1

सह धर्मचरीं शौरेः संमन्त्रित जगध्दिताम्.
अनुग्रहमयीं वन्दे नित्यमज्ञात निग्रहाम्..2

वन्दे वैकुण्ठ सेनान्यं देवं सूत्रवती सखम्.
यद्वेत्र शिखर स्पन्दे विश्वमेतद् व्यवस्थितम्..3

यस्य सारस्वत स्रोतो वकुलामोद वासितम्.
श्रुतीनां विश्रमायालं शठारीं तमुपास्महे..4

नाथेन मुनिना तेन भवेयं नाथवाहनम्.
यस्य नैगमिकं तत्वं हस्तामलकतां गतम्..5

नमस्याम्यरविन्दाक्षं नाथ भावे व्यवस्थितम्.
शुध्द सत्व मयं शौरेः अवतारमिवापरम्..6

अनुज्झित क्षमा योगमपुण्यजन बाधकम्.
अस्पृष्ट मदिरा गन्धं रामं तुर्यमुपास्महे..7

विगाहे यामुनं तीर्थं साधु बृन्दावने स्थितम्.
निरस्त जिह्मग स्पर्शे यत्र कृष्णः कृतादरः..8

दया निघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये.
येन विश्व सृजो विष्णोः अपूर्यत मनोरथः..9

प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम्.
प्रसाधयति यत्सूक्तिः स्वाधीन पतिकां श्रुतिम्..10

उपवीतिनम् ऊर्ध्व पुण्ड्रवन्तं
त्रिजगत् पुण्य फलं त्रिदण्ड हस्तम्.
शरणागत सार्थ वाहमीडे
शिखया शेखरिणं पतिं यतीनाम्..11

प्रथयन् विमतेषु तीक्ष्ण भावं
प्रभुरस्मत् परिरक्षणे यतीन्द्रः.
अपृथक् प्रतिपन्न यन्मयत्वैः
ववृधे पञ्चभिर् आयुधैर्मुरारेः..12

शमितोदय शङ्करादि गर्वः
स्व बलादुध्दृत यादवप्रकाशः.
अवरोपि तवान् श्रुतेर पार्थान्
ननु रामावरजः स एष भूयः..13

अबहुश्रुत संभवं श्रुतीनां
जरती नाम यथायथ प्रचारम्.
विनिवर्त यितुं यतीश्वरोक्तिः
विदधे ताः स्थिर नीति पञ्जर स्थाः..14

अमुना तपनातिशायि भूम्ना
यतिराजेन निबध्द नायक श्रीः.
महती गुरु पङ्क्ति हार यष्टिः
विबुधानां हृदयङ्गमा विभाति..15

अलून पक्षस्य यति क्षमाभृतो
विभाति वंशे हरि तत्वम् अक्षतम्.
यदुद्भवाः शुध्द सुवृत्त शीतलाः
भवन्ति मुक्तावलि भूषणं भुवः..16

अनपाय विष्णुपद संश्रयं भजे
कलया कयाऽपि कलयाऽप्यनुज्झितम्.
अकलङ्क योगम् अजडाशयोदयं
यतिराज चन्द्रम् उपराग दूरगम्..17

अभिगम्य सम्य गनघाः सुमेधसो
यति चक्रवर्ति पद पद्म पत्तनम्.
हरि भक्त दास्य रसिकाः परस्परं
kraya vikrayaarha dashayaa samindhate..18

परुषाति वाद परिवाद पैशुन-
प्रभृति प्रभूत पतनीय पङ्किला.
svadate mamaadhya subhagaa sarasvatii
यतिराज कीर्त्ति कतकैर् विशोधिता..19

अनुकल्प भूत मुरभित् पदं सतां
अजहत् त्रिवर्गम् अपवर्ग वैभवम्.
चल चित्त वृत्ति विनिवर्त्त नौषधं
शरणं यतीन्द्र चरणं वृणी महे..20

श्वसि ताव धूत परवाति वैभवाः
निगमान्त नीति जलधेस्तलस् पृशः.
प्रति पादयन्ति गतिम् आपवर्गिकीं
यति सार्वभौम पदसात् कृताशयाः..21

मूले निविश्य महतां निगम द्रुमाणां
मुष्णन् प्रतारक भयं धृत नैकदण्डः.
रङ्गेश भक्तजन मानस राजहंसो
रामानुजः शरणमस्तु मुनिः स्वयं नः..22

सन्मन्त्रवित् क्षिपति संयमिनां नरेन्द्रः
संसार जिह्मग मुखैः समुपस्थितं नः.
विष्वक् ततं विषय लोभ विषं निजाभिः
गाढानु भाव गरुड ध्वज भावनाभिः..23

नाथः स एष यमिनां नख रश्मि जालैः
अन्तर् निलीनम् अपनीय तमो मदीयम्.
विज्ञान चित्रम् अनघं लिखतीव चित्ते
vyaakhyaana keli rasikena karaambujena..24

उद्गृह्णतीमुपनिषत्सु निगूढमर्थं
चित्ते निवेशयितुम् अल्प धियां स्वयं नः.
पश्येम लक्ष्मण मुनेः प्रतिपन्न हस्ताम्
उन्निद्र पद्म सुभगाम् उपदेश मुद्राम्..25

आकर्षणानि निगमान्त सरस्वतीनां
उच्चाट नानि बहिर् अन्तर् उपप्लवानां.
पथ्यानि घोर भव संज्वर पीडितानां
हृध्यानि भान्ति यतिराज मुनेर् वचांसि..26

शीत स्वभाव सुभगानुभवः शिखावान्
दोषावमर्द नियतोन्नति रोषधीशः.
तापानुबन्ध शमनस्तपनः प्रजानां
रामानुजो जयति संवलित त्रिधामा..27

jayati sakala vidhyaa vaahinii janma shailo
जनि पथ परिवृत्ति श्रान्त विश्रान्ति शाखी.
nikhila kumati maayaa sharvarii baala suuryo
निगम जलधि वेला पूर्ण चन्द्रो यतीन्द्रः..28

मुनि बहुमत सारा मुक्ति निश्रेणि केयं
सहृदय हृदयानां शाश्वती दिष्ट सिध्दिः.
शमित दुरित गन्धा संयमि इन्द्रस्य सूक्तिः
परिचित गहना नः प्रस्नुवीत प्रसादम्..29

भव मरु परिखिन्न स्फीत पानीय सिन्धुः
durita rahita jihvaa dugdha kulyaa sakulyaa.
श्रुत नयन सनाभिः शोभते लक्ष्मणोक्तिः
नरक मथन सेवास्वाद नाडिंधमा नः..30

हरिपद मकरन्द स्यन्दिनः संश्रितानां
अनुगत बहुशाखास्तापम् उन्मूलयन्ति.
शमित दुरित गन्धाः संयमीन्द्र प्रबन्धाः
कथक जन मनीषा कल्पना कल्प वृक्षाः..31

नानाभूतैर् जगति समयैर् नर्म लीलां विधित्सोः
अन्त्यं वर्णं प्रथयति विभोर् आदिम व्यूह भेदे.
विश्वं त्रातुं विषय नियतं व्यञ्जितानुग्रहः सन्
विष्वक्सेनो यतिपतिर भूद् वेत्र सारस् त्रिदण्डः..32

लक्ष्यं बुध्दे रसिक रसना लास्य लीला निदानं
शुध्दास्वादं किमपि जगति श्रोत्र दिव्यौषधं नः.
लक्ष्या लक्षयैः सित जलधिवद्भाति तात्पर्य रत्नैः
लक्ष्मीकान्त स्फटिक मुकुरो लक्ष्मणार्य उपदेशः..33

स्थितिम् अवधीर् अयन्त्यति मनोरथ सिध्दिमतीं
यतिपति संप्रदाय निरपाय धनोपचिताः.
मधुकर मौलि दघ्न मद दन्तुर दन्ति घटा-
करट कटाह वाहि घन शीकर शीभरिताम्..34

निरुपधि रङ्ग वृत्ति रसिकान् अभिताण्डवयन्
निगम विमर्श केलि रसिकैर् निभृतैर् विधृतः
गुण परिणध्द सूक्ति दृढ कोण विघट्ट नया
रटति दिशा मुखेषु यतिराज यशः पटहः..35

इदं प्रथम संभवत् कुमति जाल कूलङ्गषाः
मृषा मत विषानल ज्वलित जीव जीवातवः.
क्षरन्त्य मृतम् अक्षरं यति पुरन्दरस्य उक्तयः
चिरन्तन सरस्वति चिकुर बन्ध सैरन्ध्रिकाः..36

सुधाशन सुदुर्ग्रह श्रुति समष्टि मुष्टिन्ध्यः
कथाहवमसौ गतान् कपट सौगतान् खण्डयन्
मुनिर् मनसि लक्ष्मणो मुदम् उदञ्चयत् यञ्जसा
मुकुन्द गुण मौक्तिक प्रकर शुक्तिभिः सूक्तिभिः..37

कपर्दि मत कर्दमं कपिल कल्पना वागुरां
दुरत्ययम् अतीत्य तद् द्रुहिण तन्त्र यन्त्रोदरम्.
कुदृष्टि कुहना मुके निपततः परबृह्मणः
कर ग्रह विचक्षणो जयति लक्ष्मणोऽयं मुनिः..38

कणाद परिपाटिभिः कपिल कल्पना नाटकैः
कुमारिल कुभाषितैर् गुरु निबन्धन ग्रन्थिभिः.
तथागत कथाशतैस् तदनुसारि जल्पैरपि
प्रतारितम् इदं जगत् प्रगुणितं यतीन्द्रोक्तिभिः..39

कथा कलह कौतुक गृह ग्रुहीत कौतस्कुत-
प्रथा जलधि सम्प्लव गृसन कुम्भ सम्भूतयः.
जयन्ति सुधियो यति क्षितिभृद् अन्तिक उपासना-
प्रभाव परिपक्त्रिम प्रमिति भारती संपदः..40

यतीश्वर सरस्वती सुरभिताशयानां सतां
वहामि चरणाम्बुजं प्रणति शालिना मौलिना.
तदन्य मत दुर्मद ज्वलित चेतसां वादिनां
शिरस्सु निहितं मया पदम दक्षिणं लक्ष्यताम्..41

भजस्व यति भूपतेर् अनिदमादि दुर्वासना-
कदध्व परिवर्तन श्रम निवर्तनीं वर्तनीम्.
लभस्य हृदय स्वयं तथ पदायुधानुग्रह-
द्रुत प्रहृति निस्तृटद् दुरित दुर्वृतिं निर्वृतिम्..42

kumati vihita grantha granthi prabhuuta mataantara-
ग्रहिल मनसः पश्यन्त्यल्पां यतीश्वर भारतीम्.
विकट मुरभिद्वक्षः पीठी परिष्करणोचितः
कुल गिरि तुलारोहे भावी कियानिव कौस्तुभः..43

स्थविर निगम स्तोम स्थेयां यतीश्वर भारतीं
कुमति फणिति क्षोभ क्षीबाः क्षिपन्तु भजन्तु वा.
रस परिमल श्लाघा घोष स्फुटत्पुट भेदनं
लवण वणिजः कर्पूरार्घं किं इति अभिमन्वते..44

वहति महिलाम् आध्यो वेधास्त्रयी मुखरैर् मुखैः
वर तनुतया वामो भागः शिवस्य विवर्तते.
तदपि परमं तत्वं गोपी जनस्य वशंवदं
मदन कदनैर् न क्लिश्यन्ते यतीश्वर संश्रयाः..45

निगम पथिकच्छाया शाखी निराश महानिधिः
महित विविधच्छात्र श्रेणी मनोरथ सारथिः.
त्रिभुवन तमः प्रत्यूषोऽयं त्रिविद्य शिखामणिः
प्रथयति यति क्ष्माभृत्पारावरीम् अविपर्ययाम्..46

जड मति मुधा दन्ता दन्ति व्यथौषध सिध्दयः
प्रमिति निधयः प्रज्ञा शालि प्रपालन यष्टयः.
श्रुति सुरभयः शुध्दानन्द अभिवर्षुक वारिदाः
यम गति कथा विच्छेदिन्यो यतीश्वर सूक्तयः..47

प्रतिकल मिह प्रत्यक् तत्व अवलोकन दीपिकाः
यति परिबृढ ग्रन्थाश्चिन्तां निरन्तरयन्ति नः.
अकलुष परज्ञान औत्सुक्य क्षुधातुर दुर्दशा-
परिणत फल प्रत्यासीदत् फलेग्रहि सुग्रहाः..48

मुकुन्दाङ्ह्ग्रि श्रध्दा कुमुद वन चन्द्रातप निभाः
मुमुक्षां अक्षोभ्यां ददति मुनि बृन्दारक गिरः.
स्व सिध्दान्त ध्वान्त स्थिर कुतुक दुर्वादि परिषद्
दिवाभीत प्रेक्षा दिनकर समुत्थान परुषाः..49

निराबाधा बोधायन भणित निष्यन्द सुभगाः
विशुध्द उपन्यास व्यतिभिदुर शारीरक नयाः.
अकुण्ठैः कल्पन्ते यतिपति निबन्धा निज मुखैः
अनिद्राण प्रज्ञा रस धमनि वेधाय सुधियाम्..50

विकल्पाटोपेन श्रुतिपथम् अशेषं विघटयन्
यदृच्छा निर्दिष्टे यति नृपति शब्दे विरमति.
वितण्डाहं कुर्वत् प्रति कथक वेतण्ड पृतना-
वियात व्यापार व्यति मथन संरम्भ कलहः..51

प्रतिष्ठा तर्काणां प्रतिपदमृचां धाम यजुषां
परिष्कारः साम्नां परिपणम् अथर्वाङ्गिरसयोः.
प्रदीपस् तत्वानां प्रति कृतिरसौ तापस गिरां
प्रसत्तिम् संवित्तेः प्रदिशति यतीशान फणितिः..52

हतावध्ये हृध्ये हरि चरण पङ्केरुह युगे
निबध्नन्त्यै कान्त्यं किमपि यति भूभृत् फणितयः.
शुनासीर स्कन्ध द्रुहिण हर हेरम्ब हुतभुक्-
प्रभेशादि क्षुद्र प्रणति परिहार प्रतिभुवः..53

यथाभूत स्वार्था यति नृपति सूक्तिर् विजयते
सुधा संदोहाब्धिः सुचरित विपक्तिः श्रुतिमताम्.
कथा दृप्यत् कौतस्कुत कलह कोलाहल हत-
त्रिवेदी निर्वेद प्रशमन विनोद प्रणयीनी..54

श्रुति श्रेणी चूडापद बहुमते लक्ष्मण मते
स्व पक्षस्थान् दोषान् वितथ मतिर् आरोपयति यः.
स्व हस्तेन उत्क्षिप्तैः स खलु निज गात्रेषु बहुलं
गलद्भिर् जम्बालैर् गगन तलम् आलिम्पति जडः..55

niraaloke loke nirupadhi para sneha bharito
यति क्षमाभृध् दीपो यदि न किल जाज्वल्यत इह.
अहंकार ध्वान्तं विजहति कथंकारमनघाः
कुतर्क व्यालौघं कुमति मत पाताळ कुहरम्..56

यति क्षमाभृद् धृष्टं मतमिह नवीनं तदपि किं
ततः प्रागेव अन्यद् वद तदपि किं वर्ण निकषे.
निशाम् यन्तां यद्वा निजमति तिरस्कार विगमात्
निरातङ्काष्टङ्क द्रमिड गुहदेव प्रभृतयः..57

सुधासारं श्रीमध्यतिवर भुवः श्रोत्र कुहरे
निषिञ्चन्ति न्यञ्चन् निगम गरिमाणः फणितयः.
यदास् वादाभ्यास प्रचय महिम उल्लासित धियां
सदा स्वाध्यं काले तदमृतं अनन्तं सुमनसाम्..58

यति क्षोणी भर्तुर् यदि दमनिदं भोग जनता-
शिरः श्रेणी जुष्टं तदिह दृढ बन्धं प्रभवति.
अविध्या अण्यानी कुहर विहरन् मामक मनः-
प्रमाद्यन् मातङ्ग प्रथम निगलं पाद युगलम्..59

सवित्री मुक्तानां सकल जगदेनः प्रशमनी
गरीयोभिस् तीर्त्थैर् उपचित रसा यामुन मुखैः.
निरुच्छेदा निम्न इतरम् अपि समाप्लावयति मां
यदृच्छा विक्षेपाद् यतिपति दया दिव्य तटिनी..60

चिन्ताशेष दुरर्थ दन्तुर वचः कन्था शत ग्रन्थिलाः
सिध्दान्ता न समिन्धते यतिवर ग्रन्थानु संधायिनि.
मुक्ता शुक्ति विशुध्द सिध्द तटिनी चूडाल चूडापदः
किं कुल्यां कलयेत खण्ड परशुर् मण्डूक मञ्जूषिकाम्..61

वन्दे तं यमिनां धुरन्धरम् अहं मानान्धकार द्रुहा
पन्थानं परिपन्थिनां निज दृशा रुन्धानम् इन्धानया.
दत्तं येन दया सुधाम्बु निधिना पीत्वा विशुध्दं पयः
काले नः करिशैल कृष्ण जलदः काङ्क्षाधिकं वर्षति..62

काषायेण गृहीत पीत वसना दण्डैस्त्रभिर् मण्डिता
सा मूर्तिर् मुरमर्दनस्य जयति त्रय्यन्त संरक्षिणी.
यत् प्रख्यापित तीर्थ वर्धित धियाम् अभ्यस्यतां यद्गुणान्
आ सिन्धोर् अनिदं प्रदेश नियता कीर्तिः प्रजागर्ति नः..63

लिप्से लक्ष्मण योगिनः पदयुगं रथ्या परागच्छटा
रक्षारोपण धन्य सूरि परिषत् सीमन्त सीमान्तिकम्
भिक्षा पर्यटन क्षणेषु बिभरांचक्रे गळत् किल्बिषा
यद् विन्यास मिषेण पत्र मकरी मुद्रां समुद्राम्बरा..64

नाना तन्त्र विलोभितेन मनसा निर्णीत दुर्नीतिभिः
कष्टं कुत्सित दृष्टभिर् यतिपतेर् आदेश वैदेशिकैः.
व्यासो हासपदी कृतः परिहृतः प्राचेतसश् चेतसः
क्लुप्तः केलि शुकः शुकः स च मुधा बाधाय बोधायनः..65

अर्थ्या तिष्ठति मामिका मतिरसा वाजन्म राजन्वती
पत्या संयमिनाम् अनेन जगताम् अत्याहित च्छेदिना.
यत् सारस्वत दुग्ध सागर सुधा सिध्दौषध आस्वादिनां
प्रस्वापाय न बोभवीति भगवन् माया महायामिनी..66

शुध्दादेश वशंददी कृत यति क्षोणीश वाणीशता-
प्रत्यादिष्ट बहिर्गतिः श्रुति शिरः प्रसादम् आसीदति.
dugdho danvada patya sannidhi sadaa saamoda daamodara-
श्लक्ष्णा लोकेन दौर् ललित्य ललित उन्मेषा मनीषा मम..67

आस्तां नाम यतीन्द्र पध्दति जुषाम् आजान शुध्दा मतिः
तच्चा व्याज विदग्ध मुग्ध मधुरं सारस्वतं शाश्वतम्.
को वा चक्षुर् उदञ्चयेदपि पुरः साटोप तर्कच्छटा
शस्त्रा शस्त्रि विहार संभृत रणास् वास्देषु वादेषु नः..68

पर्याप्तं पर्यचैषं कणचरण कथाम् आक्षपादं शिशिक्षे
मीमांसा मांसलात्मा समजनिषि मुहुः सांख्य योगौ समाख्यम्.
इत्थं तैस्तैर् यतीन्द्र त्रुटित बहुमृषा तन्त्र कान्तार पान्थैः
अन्तर्मोह क्षपान्धैर् अहह किमिह नश्चिन्तनीयं तनीयः..69

गाथा ताथागतानां गळति गमनिका कापिली क्वाऽपि लीना
क्षीणा काणाद वाणी दृहिण हर गिरः सौरभं नारभन्ते.
क्षामा कौमारि लोक्तिर् जगति गुरुमतं गौरवात् दूरवान्तं
का शङ्का शङ्करादेर् भजति यतिपतौ भद्र वेदीं त्रिवेदीम्..70

विष्वग् व्यापिन्य गाधे यति नृपति यशः संपदे कार्ण वेऽस्मिन्
श्रध्दा शुध्दावगाहैः शुभमति भिरसौ वेङ्कस्टेशोऽभिषिक्तः
प्रज्ञा दौर्जन्य गर्जत् प्रति कथक वचस्तूल वातूल वृत्या
सप्तत्या सारवत्या समतनुत सतां प्रीतिमेतां समेताम्..71

आशा मतङ्गज गणान् विषह्य वेगान्
पादे यति क्षिति भृतः प्रसभं निरुन्धन्.
कार्यः कथाहव कुतूहलिभिः परेषां
कर्णे स एष कवितार्किक सिंह नादः..72

उपशमित कुदृष्टि विप्लवानाम्
उपनिषदाम् उपचार दीपिकेयम्
कहलित भगवद् विभूति युग्मां
दिषतु मतिं यतिराज सप्ततिर् नः..73

करतल आमलकीकृत सत्पथाः
श्रुति वतंसित सूनृत सूक्तयः.
दिवस तारकयन्ति समत्सरान्
यति पुरन्दर सप्तति सादराः..74

कवितार्किक सिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः



 Please send comments & suggestions to R.Venkat