Shrii
Shriimate raamaanujaaya namaha
Shriimate nigamaanta mahaa desikaaya namaha

   षोडशायुध स्तोत्रम्

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी ।
वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥

स्व सङ्कल्प कला कल्पैर् आयुधैर् आयुधेश्वरः.
जुष्टः षोडशभिर् दिव्यैर् जुषतां वः परः पुमान्..1

यदायत्तं जगच्चक्रं काल चक्रं च शाश्वतम्.
पातु वस्तत्परं चक्रं चक्र रूपस्य चक्रिणः..2

यत्प्रसूति शतैरासन् रुद्राः परशु लाञ्छिताः.
स दिव्यो हेति राजस्य परशुः परिपातु वः..3

हेलया हेति राजेन यस्मिन् दैत्याः समुद्धृते.
सकुन्ता इव धावन्ति स कुन्तः पालयेत वः..4

दैत्य दानव मुख्यानां दण्ड्यानां येन दण्डनम्.
हेति दण्डेश दण्डोऽसौ भवतां दण्डयेद् द्विषः..5

अनन्यान्वय भक्तानां रुन्धन्नाशा मतङ्गजान्.
अनङ्कुश विहारो वः पातु हेतीश्वराङ्कुशः..6

संभूय शलभायन्ते यत्र पापानि देहिनाम्.
स पातु शत वक्त्राग्नि हेतिर्हेतीश्वरस्य वः..7

अविध्यां स्व प्रकाशेन विध्यारूपश्छिनत्ति यः.
स सुदर्शन निस्त्रिंशः सौतु वस्तत्व दर्शनम्..8

क्रिया शक्ति गुणो विष्णोः यो भवत्यति शक्तिमान्.
अकुण्ठ शक्ति सा शक्तिर् अशक्तिं वारयेत वः..9

तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते.
प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः..10

यं सात्विकम् अहङ्कारम् आमनन्त्यक्ष सायकम्.
अव्याद् वश्चक्र रूपस्य तद्धनुः शार्ङ्गाः धन्वनः..11

आयुधेन्द्रेण येनैव विश्वसर्गो विरिच्यते.
स वः सौदर्शनः कुर्यात् पाशः पाशः विमोचनम्..12

विहारो येन देवस्य विश्व क्षेत्र कृषीवलः
व्यज्यते तेन सीरेण नासीर विजयोस्तु वः..13

आयुधानां अहं वज्रं इत्य गीयत यः स वः.
अव्याध्देतीश वज्रोऽसौ वदधीच्यस्थि संभवः..14

विश्व संहृति शक्तिर्या विश्रुता बुद्धि रूपिणी.
सा वः सौदर्शनी भूयात् गद प्रशमिनी गदा..15

यात्यति क्षोद शालित्वं मुसलो येन तेन वः.
हेतीश मुसलेनाशु भिध्यतां मोह मौसलम्..16

शूलि दृष्ट मनोर्वाच्यो येन शूलयति द्विषः.
भवतां तेन भवतात् त्रिशूलेन विशूलता..17

अस्त्र ग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते.
सोऽव्यात् सुदर्शनो विश्वम् आयुधैः षोडशायुधः..18

श्रीमद् वेङ्कट नाथेन श्रेयसे भूयसे सताम्.
कृतेयम् आयुधेन्द्रस्य षोडशायुध संस्तुतिः..19

कवितार्किक सिंहाय कल्याणगुणशालिने .
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः
 


Back to stotras
Top

 Please send comments & suggestions to R.Venkat