AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ प्रथमोऽध्यायः. (अर्जुनविषादयोगः)

 

Transliteration

धृतराष्ट्र उवाच .

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः .
मामकाः पाण्डवाश्चैव किमकुर्वत संजय .. 1\.1..

संजय उवाच .

दृष्{}ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा .
आचार्यमुपसंगम्य राजा वचनमब्रवीत् .. 1\.2..

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् .
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता .. 1\.3..

atra shuuraa maheshhvaasaa bhiimaarjunasamaa yudhi .
युयुधानो विराटश्च द्रुपदश्च महारथः .. 1\.4..

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् .
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः .. 1\.5..

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् .
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः .. 1\.6..

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम .
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते .. 1\.7..

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः .
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च .. 1\.8..

अन्ये च बहवः शूरा मदर्थे त्यक्{}तजीविताः .
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः .. 1\.9..

अपर्याप्{}तं तदस्माकं बलं भीष्माभिरक्षितम् .
पर्याप्{}तं त्विदमेतेषां बलं भीमाभिरक्षितम् .. 1\.10..

अयनेषु च सर्वेषु यथाभागमवस्थिताः .
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि .. 1\.11..

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः .
सिंहनादं विनद्योच्{}चैः शङ्खं दध्मौ प्रतापवान् .. 1\.12..

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः .
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् .. 1\.13..

ततः श्वेतैर्हयैर्युक्{}ते महति स्यन्दने स्थितौ .
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदघ्मतुः .. 1\.14..

पांचजन्यं हृषीकेशो देवदत्तं धनंजयः .
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः .. 1\.15..

अनंतविजयं राजा कुन्तीपुत्रो युधिष्ठिरः .
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ .. 1\.16..

काश्यश्च परमेष्वासः शिखण्डी च महारथः .
धृष्टद्युम्{}नो विराटश्च सात्यकिश्चापराजितः .. 1\.17..

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते .
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् .. 1\.18..

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् .
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् .. 1\.19..

अथ व्यवस्थितान्दृष्{}ट्वा धार्तराष्ट्रान् कपिध्वजः .
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः .. 1\.20..

हृषीकेशं तदा वाक्{}यमिदमाह महीपते .

अर्जुन उवाच .

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत .. 1\.21..

यावदेतान्निरिक्षेऽहं योद्धुकामानवस्थितान् .
कैर्मया सह योद्धव्यमस्मिन्{}रणसमुद्यमे .. 1\.22..

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः .
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः .. 1\.23..

संजय उवाच .

एवमुक्{}तो हृषीकेशो गुडाकेशेन भारत .
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् .. 1\.24..

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् .
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति .. 1\.25..

तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान् .
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा .. 1\.26..

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि .
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् .. 1\.27..

कृपया परयाविष्टो विषीदन्निदमब्रवीत् .

अर्जुन उवाच .

दृष्{}ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् .. 1\.28..

सीदन्ति मम गात्राणि मुखं च परिशुष्यति .
vepathushcha shariire me romaharshhashcha jaayate .. 1\.29..

गाण्डीवं स्त्रंसते हस्तात्त्वक्चैव परिदह्यते .
न च शक्{}नोम्यवस्थातुं भ्रमतीव च मे मनः .. 1\.30..

nimittaani cha pashyaami vipariitaani keshava .
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे .. 1\.31..

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च .
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा .. 1\.32..

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च .
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्{}त्वा धनानि च .. 1\.33..

आचार्याः पितरः पुत्रास्तथैव च पितामहाः .
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा .. 1\.34..

एतान्न हन्तुमिच्{}छामि gh{}नतोऽपि मधुसूदन .
अपि त्रैलोक्{}यराज्यस्य हेतोः किं नु महीकृते .. 1\.35..

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याजनार्दन .
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः .. 1\.36..

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् .
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव .. 1\.37..

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः .
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् .. 1\.38..

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् .
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन .. 1\.39..

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः .
धर्मे नष्टे कुलं कृत्स्{}नमधर्मोऽभिभवत्युत .. 1\.40..

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः .
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः .. 1\.41..

सङ्करो नरकायैव कुलघ्{}नानां कुलस्य च .
पतन्ति पितरो ह्येषां लुप्{}तपिण्डोदकक्रियाः .. 1\.42..

दोषैरेतैः कुलघ्{}नानां वर्णसङ्करकारकैः .
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः .. 1\.43..

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन .
नरके नियतं वासो भवतीत्यनुशुश्रुम .. 1\.44..

अहो बत महत्पापं कर्तुं व्यवसिता वयम् .
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः .. 1\.45..

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः .
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् .. 1\.46..

संजय उवाच .

एवमुक्{}त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् .
विसृज्य सशरं चापं शोकसंविग्नमानसः .. 1\.47..

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ..


Transliteration Preface Home