AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ दशमोऽध्यायः. (विभूतियोगः)

Transliteration

shriibhagavaanuvaacha .

भूय एव महाबाहो शृणु मे परमं वचः .
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया .. 10\.1..

न मे विदुः सुरगणाः प्रभवं न महर्षयः .
अहमादिर्हि देवानां महर्षीणां च सर्वशः .. 10\.2..

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् .
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते .. 10\.3..

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः .
सुखं दुःखं भवोऽभावो भयं चाभयमेव च .. 10\.4..

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः .
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः .. 10\.5..

महर्षयः सप्{}त पूर्वे चत्वारो मनवस्तथा .
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः .. 10\.6..

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः .
सोऽविकम्पेन योगेन युज्यते नात्र संशयः .. 10\.7..

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते .
इति मत्वा भजन्ते मां बुधा भावसमन्विताः .. 10\.8..

मच्{}चित्ता मद्गतप्राणा बोधयन्तः परस्परम् .
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च .. 10\.9..

तेषां सततयुक्{}तानां भजतां प्रीतिपूर्वकम् .
ददामि बुद्धियोगं तं येन मामुपयान्ति ते .. 10\.10..

तेषामेवानुकम्पार्थमहमज्ञानजं तमः .
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता .. 10\.11..

अर्जुन उवाच .

परं ब्रह्म परं धाम पवित्रं परमं भवान् .
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् .. 10\.12..

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा .
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे .. 10\.13..

सर्वमेतदृतं मन्ये यन्मां वदसि केशव .
न हि ते भगवन्व्यक्{}तिं विदुर्देवा न दानवाः .. 10\.14..

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम .
bhuutabhaavana bhuutesha devadeva jagatpate .. 10\.15..

वक्{}तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः .
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि .. 10\.16..

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् .
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया .. 10\.17..

विस्तरेणात्मनो योगं विभूतिं च जनार्दन .
भूयः कथय तृप्{}तिर्हि शृण्वतो नास्ति मेऽमृतम् .. 10\.18..

श्रीभगवानुवाच .

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः .
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे .. 10\.19..

अहमात्मा गुडाकेश सर्वभूताशयस्थितः .
अहमादिश्च मध्यं च भूतानामन्त एव च .. 10\.20..

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् .
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी .. 10\.21..

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः .
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना .. 10\.22..

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् .
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् .. 10\.23..

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् .
सेनानीनामहं स्कन्दः सरसामस्मि सागरः .. 10\.24..

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् .
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः .. 10\.25..

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः .
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः .. 10\.26..

उच्{}चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् .
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् .. 10\.27..

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् .
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः .. 10\.28..

अनन्तश्चास्मि नागानां वरुणो यादसामहम् .
पितृणामर्यमा चास्मि यमः संयमतामहम् .. 10\.29..

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् .
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् .. 10\.30..

पवनः पवतामस्मि रामः शस्त्रभृतामहम् .
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी .. 10\.31..

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन .
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् .. 10\.32..
 

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च .
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः .. 10\.33..

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् .
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा .. 10\.34..

बृहत्साम तथा साम्{}नां गायत्री छन्दसामहम् .
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः .. 10\.35..

द्युतं छलयतामस्मि तेजस्तेजस्विनामहम् .
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् .. 10\.36..

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः .
मुनीनामप्यहं व्यासः कवीनामुशना कविः .. 10\.37..

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् .
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् .. 10\.38..

यच्{}चापि सर्वभूतानां बीजं तदहमर्जुन .
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् .. 10\.39..

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप .
eshha tuuddeshataH prok{}to vibhuutervistaro mayaa .. 10\.40..

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा .
तत्तदेवावगच्{}छ त्वं मम तेजोंशसंभवम् .. 10\.41..

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन .
विष्टभ्याहमिदं कृत्स्{}नमेकांशेन स्थितो जगत् .. 10\.42..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः .. 10..


Transliteration Preface Home