AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथैकादशोऽध्यायः. (विश्वरूपदर्शनयोगः)

Transliteration

arjuna uvaacha .

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् .
यत्त्वयोक्{}तं वचस्तेन मोहोऽयं विगतो मम .. 11\.1..

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया .
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् .. 11\.2..

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर .
द्रष्टुमिच्{}छामि ते रूपमैश्वरं पुरुषोत्तम .. 11\.3..

मन्यसे यदि तच्{}छक्{}यं मया द्रष्टुमिति प्रभो .
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् .. 11\.4..

श्रीभगवानुवाच .

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः .
नानाविधानि दिव्यानि नानावर्णाकृतीनि च .. 11\.5..

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा .
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत .. 11\.6..

इहैकस्थं जगत्कृत्स्{}नं पश्याद्य सचराचरम् .
मम देहे गुडाकेश यच्{}चान्यद् द्रष्टुमिच्{}छसि .. 11\.7..

न तु मां शक्{}यसे द्रष्टुमनेनैव स्वचक्षुषा .
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् .. 11\.8..

संजय उवाच .

एवमुक्{}त्वा ततो राजन्महायोगेश्वरो हरिः .
दर्शयामास पार्थाय परमं रूपमैश्वरम् .. 11\.9..

अनेकवक्{}त्रनयनमनेकाद्भुतदर्शनम् .
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् .. 11\.10..

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् .
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् .. 11\.11..

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता .
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः .. 11\.12..

तत्रैकस्थं जगत्कृत्स्{}नं प्रविभक्{}तमनेकधा .
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा .. 11\.13..

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः .
प्रणम्य शिरसा देवं कृताञ्{}जलिरभाषत .. 11\.14..

अर्जुन उवाच .

पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान् .
ब्रह्माणमीशं कमलासनस्थं
ऋषींश्च सर्वानुरगांश्च दिव्यान् .. 11\.15..

अनेकबाहूदरवक्{}त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् .
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप .. 11\.16..

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्{}तिमन्तम् .
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्{}तानलार्कद्युतिमप्रमेयम् .. 11\.17..

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् .
त्वमव्ययः शाश्वतधर्मगोप्{}ता
सनातनस्त्वं पुरुषो मतो मे .. 11\.18..

अनादिमध्यान्तमनन्तवीर्यम्
अनन्तबाहुं शशिसूर्यनेत्रम् .
पश्यामि त्वां दीप्{}तहुताशवक्{}त्रं
स्वतेजसा विश्वमिदं तपन्तम् .. 11\.19..

द्यावापृथिव्योरिदमन्तरं हि
व्याप्{}तं त्वयैकेन दिशश्च सर्वाः .
दृष्{}ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् .. 11\.20..

अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्{}जलयो गृणन्ति .
स्वस्तीत्युक्{}त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः .. 11\.21..

rudraadityaa vasavo ye cha saadhyaa
vishveshvinau marutashchoshhmapaashcha .
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे .. 11\.22..

रूपं महत्ते बहुवक्{}त्रनेत्रं
महाबाहो बहुबाहूरुपादम् .
बहूदरं बहुदंष्ट्राकरालं
दृष्{}ट्वा लोकाः प्रव्यथितास्तथाहम् .. 11\.23..

नभःस्पृशं दीप्{}तमनेकवर्णं
व्यात्ताननं दीप्{}तविशालनेत्रम् .
दृष्{}ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो .. 11\.24..

दंष्ट्राकरालानि च ते मुखानि
दृष्{}ट्वैव कालानलसन्निभानि .
disho na jaane na labhe cha sharma
prasiida devesha jagannivaasa .. 11\.25..

अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः .
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः .. 11\.26..

वक्{}त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि .
केचिद्विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः .. 11\.27..

यथा नदीनां बहवोऽम्बुवेगाः
samudramevaabhimukhaa dravanti .
tathaa tavaamii naralokaviiraa
विशन्ति वक्{}त्राण्यभिविज्वलन्ति .. 11\.28..

यथा प्रदीप्{}तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः .
तथैव नाशाय विशन्ति लोकाः
तवापि वक्{}त्राणि समृद्धवेगाः .. 11\.29..

लेलिह्यसे ग्रसमानः समन्तात्
लोकान्समग्रान्वदनैर्ज्वलद्भिः .
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो .. 11\.30..

aakhyaahi me ko bhavaanugraruupo
नमोऽस्तु ते देववर प्रसीद .
विज्ञातुमिच्{}छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् .. 11\.31..

श्रीभगवानुवाच .

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुमिह प्रवृत्तः .
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः .. 11\.32..

तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् .
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् .. 11\.33..

द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् .
मया हतांस्त्वं जहि माव्यथिष्ठा
युध्यस्व जेतासि रणे सपत्{}नान् .. 11\.34..

संजय उवाच .

एतच्{}छ्रुत्वा वचनं केशवस्य
कृताञ्{}जलिर्वेपमानः किरीटी .
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य .. 11\.35..

अर्जुन उवाच .

स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च .
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः .. 11\.36..

कस्माच्{}च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे .
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत्तत्परं यत् .. 11\.37..

त्वमादिदेवः पुरुषः पुराणः
त्वमस्य विश्वस्य परं निधानम् .
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप .. 11\.38..

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च .
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते .. 11\.39..

नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व .
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्{}नोषि ततोऽसि सर्वः .. 11\.40..

सखेति मत्वा प्रसभं यदुक्{}तं
हे कृष्ण हे यादव हे सखेति .
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वाऽपि .. 11\.41..

यच्{}चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु .
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् .. 11\.42..

पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् .
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव .. 11\.43..

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् .
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् .. 11\.44..

अदृष्टपूर्वं हृषितोऽस्मि दृष्{}ट्वा
भयेन च प्रव्यथितं मनो मे .
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास .. 11\.45..

किरीटिनं गदिनं चक्रहस्तं
इच्{}छामि त्वां द्रष्टुमहं तथैव .
तेनैव रूपेण चतुर्भुजेन
sahasrabaaho bhava vishvamuurte .. 11\.46..

shriibhagavaanuvaacha .

मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् .
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम् .. 11\.47..

न वेद यज्ञाध्ययनैर्न दानैः
न च क्रियाभिर्न तपोभिरुग्रैः .
एवंरूपः शक्{}य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर .. 11\.48..

मा ते व्यथा मा च विमूढभावो
दृष्{}ट्वा रूपं घोरमीदृङ्ममेदम् .
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य .. 11\.49..

संजय उवाच .

इत्यर्जुनं वासुदेवस्तथोक्{}त्वा
स्वकं रूपं दर्शयामास भूयः .
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा .. 11\.50..

अर्जुन उवाच .

दृष्{}ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन .
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः .. 11\.51..

श्रीभगवानुवाच .

सुदुर्दर्शमिदं रूपं दृष्{}ट्वानसि यन्मम .
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः .. 11\.52..

नाहं वेदैर्न तपसा न दानेन न चेज्यया .
शक्{}य एवंविधो द्रष्टुं दृष्टवानसि मां यथा .. 11\.53..

भक्{}त्या त्वनन्यया शक्{}य अहमेवंविधोऽर्जुन .
ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परंतप .. 11\.54..

मत्कर्मकृन्मत्परमो मद्भक्{}तः सङ्गवर्जितः .
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव .. 11\.55..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः .. 12\.11..
 


Transliteration Preface Home