AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ द्वादशोऽध्यायः. (भक्{}तियोगः)

Transliteration

arjuna uvaacha .

एवं सततयुक्{}ता ये भक्{}तास्त्वां पर्युपासते .
ये चाप्यक्षरमव्यक्{}तं तेषां के योगवित्तमाः .. 12\.1..

श्रीभगवानुवाच .

मय्यावेश्य मनो ये मां नित्ययुक्{}ता उपासते .
श्रद्धया परयोपेताः ते मे युक्{}ततमा मताः .. 12\.2..

ये त्वक्षरमनिर्देश्यं अव्यक्{}तं पर्युपासते .
सर्वत्रगमचिंत्यंच कूटस्थं अचलंध्रुवम् .. 12\.3..

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयाः .
ते प्राप्{}नुवन्ति मामेव सर्वभूतहिते रताः .. 12\.4..

k{}लेशोऽधिकतरस्तेषां अव्यक्{}तासक्{}तचेतसाम् ..
अव्यक्{}ताहि गतिर्दुःखं देहवद्भिरवाप्यते .. 12\.5..

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः .
अनन्येनैव योगेन मां ध्यायन्त उपासते .. 12\.6..

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् .
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् .. 12\.7..

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय .
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः .. 12\.8..

अथचित्तं समाधातुं न शक्{}नोषि मयि स्थिरम् .
अभ्यासयोगेन ततो मामिच्छाप्{}तुं धनंजय .. 12\.9..

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव .
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि .. 12\.10..

अथैतदप्यशक्{}तोऽसि कर्तुं मद्योगमाश्रितः .
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् .. 12\.11..

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते .
ध्यानात्कर्मफलत्यागस्त्यागाच्{}छांतिरनन्तरम् .. 12\.12..

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च .
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी .. 12\.13..

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः .
मय्यर्पितमनोबुद्धिर्यो मद्भक्{}तः स मे प्रियः .. 12\.14..

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः .
हर्षामर्षभयोद्वेगैर्मुक्{}तो यः स च मे प्रियः .. 12\.15..

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः .
सर्वारम्भपरित्यागी यो मद्भक्{}तः स मे प्रियः .. 12\.16..

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति .
शुभाशुभपरित्यागी भक्{}तिमान्यः स मे प्रियः .. 12\.17..

समः शत्रौ च मित्रे च तथा मानापमानयोः .
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः .. 12\.18..

तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् .
अनिकेतः स्थिरमतिर्भक्{}तिमान्मे प्रियो नरः .. 12\.19..

ये तु धर्म्यामृतमिदं यथोक्{}तं पर्युपासते .
श्रद्दधाना मत्परमा भक्{}तास्तेऽतीव मे प्रियाः .. 12\.20..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्{}तियोगो नाम द्वादशोऽध्यायः .. 12..
 
 


Transliteration Preface Home