AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ त्रयोदशोऽध्यायः.  (क्षेत्रक्षेत्रज्ञविभागयोगः)

Transliteration

        arjuna uvaacha .

प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च .
एतद्वेदितुमिच्{}छामि ज्ञानं ज्ञेयं च केशव .. 13\.1..

        श्रीभगवानुवाच .

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते .
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः .. 13\.2..

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत .
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम .. 13\.3..

तत्क्षेत्रं यच्{}च यादृक्च यद्विकारि यतश्च यत् .
स च यो यत्प्रभावश्च तत्समासेन मे शृणु .. 13\.4..

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् .
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः .. 13\.5..

महाभूतान्यहंकारो बुद्धिरव्यक्{}तमेव च .
इन्द्रियाणि दशैकं च पंच चेन्द्रियगोचराः .. 13\.6..

इच्{}छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः .
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् .. 13\.7..

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् .
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः .. 13\.8..

इन्द्रियार्थेषु वैराग्यमनहंकार एव च .
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् .. 13\.9..

असक्{}तिरनभिष्वङ्गः पुत्रदारगृहादिषु .
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु .. 13\.10..

मयि चानन्ययोगेन भक्{}तिरव्यभिचारिणी .
विविक्{}तदेशसेवित्वमरतिर्जनसंसदि .. 13\.11..

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् .
एतज्ज्ञानमिति प्रोक्{}तमज्ञानं यदतोऽन्यथा .. 13\.12..

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते .
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते .. 13\.13..

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् .
सर्वतः श्रुतिमल्{}लोके सर्वमावृत्य तिष्ठति .. 13\.14..

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् .
असक्{}तं सर्वभृच्{}चैव निर्गुणं गुणभोक्{}तृ च .. 13\.15..

बहिरन्तश्च भूतानामचरं चरमेव च .
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् .. 13\.16..

अविभक्{}तं च भूतेषु विभक्{}तमिव च स्थितम् .
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च .. 13\.17..

ज्योतिषामपि तज्{}ज्योतिस्तमसः परमुच्यते .
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् .. 13\.18..

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्{}तं सनासतः .
मद्भक्{}त एतद्विज्ञाय मद्भावायोपपद्यते .. 13\.19..

प्रकृतिं पुरुषं चैव विद्यनादि उभावपि .
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् .. 13\.20..

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते .
पुरुषः सुखदुःखानां भोक्{}तृत्वे हेतुरुच्यते .. 13\.21..

पुरुषः प्रकृतिस्थो हि भुङ्क्{}ते प्रकृतिजान्गुणान् .
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु .. 13\.22..

उपद्रष्टानुमन्ता च भर्ता भोक्{}ता महेश्वरः .
परमात्मेति चाप्युक्{}तो देहेऽस्मिन्पुरुषः परः .. 13\.23..

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह .
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते .. 13\.24..

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना .
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे .. 13\.25..

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते .
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः .. 13\.26..

यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् .
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ .. 13\.27..

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति .. 13\.28..

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् .
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् .. 13\.29..

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः .
यः पश्यति तथात्मानमकर्तारं स पश्यति .. 13\.30..

यदा भूतपृथग्भावमेकस्थमनुपश्यति .
तत एव च विस्तारं ब्रह्म संपद्यते तदा .. 13\.31..

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः .
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते .. 13\.32..

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते .
sarvatraavasthito dehe tathaatmaa nopalipyate .. 13\.33..

यथा प्रकाशयत्येकः कृत्स्{}नं लोकमिमं रविः .
क्षेत्रं क्षेत्री तथा कृत्स्{}नं प्रकाशयति भारत .. 13\.34..

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा .
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् .. 13\.35..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः .. 13..
 
 


Transliteration Preface Home