AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीत

आथ चतुर्दशोऽध्यायः.  (गुणत्रयविभागयोगः)

Transliteration


        shriibhagavaanuvaacha .

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् .
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः .. 14\.1..

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः .
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च .. 14\.2..

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् .
संभवः सर्वभूतानां ततो भवति भारत .. 14\.3..

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः .
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता .. 14\.4..

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः .
निबध्{}नन्ति महाबाहो देहे देहिनमव्ययम् .. 14\.5..

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् .
सुखसङ्गेन बध्{}नाति ज्ञानसङ्गेन चानघ .. 14\.6..

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् .
तन्निबध्{}नाति कौन्तेय कर्मसङ्गेन देहिनम् .. 14\.7..

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् .
प्रमादालस्यनिद्राभिस्तन्निबध्{}नाति भारत .. 14\.8..

सत्त्वं सुखे संजयति रजः कर्मणि भारत .
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत .. 14\.9..

रजस्तमश्चाभिभूय सत्त्वं भवति भारत .
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा .. 14\.10..

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते .
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत .. 14\.11..

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा .
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ .. 14\.12..

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च .
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन .. 14\.13..

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् .
तदोत्तमविदां लोकानमलान्प्रतिपद्यते .. 14\.14..

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते .
तथा प्रलीनस्तमसि मूढयोनिषु जायते .. 14\.15..

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् .
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् .. 14\.16..

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च .
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च .. 14\.17..

ऊर्ध्वं गच्{}छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः .
जघन्यगुणवृत्तिस्था अधो गच्{}छन्ति तामसाः .. 14\.18..

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति .
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्{}छति .. 14\.19..

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् .
जन्ममृत्युजरादुःखैर्विमुक्{}तोऽमृतमश्नुते .. 14\.20..

        अर्जुन उवाच .

कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो .
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते .. 14\.21..

        श्रीभगवानुवाच .

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव .
त द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति .. 14\.22..

उदासीनवदासीनो गुणैर्यो न विचाल्यते .
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते .. 14\.23..

समदुःखसुखः स्वस्थः समलोष्टाश्मकांचनः .
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः .. 14\.24..

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः .
सर्वारम्भपरित्यागी गुणातीतः स उच्यते .. 14\.25..

मां च योऽव्यभिचारेण भक्{}तियोगेन सेवते .
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्{}पते .. 14\.26..

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च .
shaashvatasya cha dharmasya sukhasyaikaantikasya cha .. 14\.27..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः .. 14..


Transliteration Preface Home