AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ पंचदशोऽध्यायः.  (पुरुषोत्तमयोगः)

Transliteration

        shriibhagavaanuvaacha .

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् .
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् .. 15\.1..

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
        गुणप्रवृद्धा विषयप्रवालाः .
अधश्च मूलान्यनुसंततानि
        karmaanubandhiini manushhyaloke .. 15\.2..

na ruupamasyeha tathopalabhyate
        नान्तो न चादिर्न च संप्रतिष्ठा .
अश्वत्थमेनं सुविरूढमूलं
        असङ्गशस्त्रेण दृढेन छित्त्वा .. 15\.3..

ततः पदं तत्परिमार्गितव्यं
        यस्मिन्गता न निवर्तन्ति भूयः .
तमेव चाद्यं पुरुषं प्रपद्ये .
        यतः प्रवृत्तिः प्रसृता पुराणी .. 15\.4..

निर्मानमोहा जितसङ्गदोषा
        अध्यात्मनित्या विनिवृत्तकामाः .
द्वन्द्वैर्विमुक्{}ताः सुखदुःखसंज्ञैः
        गच्{}छन्त्यमूढाः पदमव्ययं तत् .. 15\.5..

न तद्भासयते सूर्यो न शशाङ्को न पावकः .
यद्गत्वा न निवर्तंते तद्धाम परमं मम .. 15\.6..

ममैवांशो जीवलोके जीवभूतः सनातनः .
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति .. 15\.7..

शरीरं यदवाप्{}नोति यच्{}चाप्युत्क्रामतीश्वरः .
गृहित्वैतानि संयाति वायुर्गंधानिवाशयात् .. 15\.8..

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च .
अधिष्ठाय मनश्चायं विषयानुपसेवते .. 15\.9..

उत्क्रामन्तं स्थितं वाऽपि भुंजानं वा गुणान्वितम् .
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः .. 15\.10..

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् .
यतन्तोऽप्यकृतात्मानो नैनं पश्यंत्यचेतसः .. 15\.11..

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् .
यच्{}चन्द्रमसि यच्{}चाग्नौ तत्तेजो विद्धि मामकम् .. 15\.12..

gaamaavishya cha bhuutaani dhaarayaamyahamojasaa .
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः .. 15\.13..

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः .
प्राणापानसमायुक्{}तः पचाम्यन्नं चतुर्विधम् .. 15\.14..

सर्वस्य चाहं हृदि सन्निविष्टो
        मत्तः स्मृतिर्ज्ञानमपोहनंच .
वेदैश्च सर्वैरहमेव वेद्यो
        वेदान्तकृद्वेदविदेव चाहम् .. 15\.15..

dvaavimau purushhau loke ksharashchaakshara eva cha .
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते .. 15\.16..

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः .
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः .. 15\.17..

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः .
अतोऽस्मि लोके वेदेच प्रथितः पुरुषोत्तमः .. 15\.18..

यो मामेवमसंमूढो जानातिपुरुषोत्तमम् .
स सर्वविद्भजति मां सर्वभावेन भारत .. 15\.19..

इति गुह्यतमं शास्त्रमिदमुक्{}तं मयाऽनघ .
एतत्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत .. 15\.20..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पंचदशोऽध्यायः .. 15..


Transliteration Preface Home