AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ षोडशोऽध्यायः.  (दैवासुरसंपद्विभागयोगः)

Transliteration

        shriibhagavaanuvaacha .

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः .
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् .. 16\.1..

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् .
दया भूतेष्वलोलुप्{}त्वं मार्दवं ह्रीरचापलम् .. 16\.2..

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता .
भवन्ति संपदं दैवीमभिजातस्य भारत .. 16\.3..

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च .
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् .. 16\.4..

दैवी संपद्विमोक्षाय निबन्धायासुरी मता .
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव .. 16\.5..

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च .
दैवो विस्तरशः प्रोक्{}त आसुरं पार्थ मे शृणु .. 16\.6..

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः .
न शौचं नापि चाचारो न सत्यं तेषु विद्यते .. 16\.7..

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् .
अपरस्परसंभूतं किमन्यत्कामहइतुकम् .. 16\.8..

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्{}पबुद्धयः .
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः .. 16\.9..

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः .
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः .. 16\.10..

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः .
कामोपभोगपरमा एतावदिति निश्चिताः .. 16\.11..

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः .
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् .. 16\.12..

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् .
इदमस्तीदमपि मे भविष्यति पुनर्धनम् .. 16\.13..

असौ मया हतः शत्रुर्हनिष्ये चापरानपि .
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी .. 16\.14..

आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया .
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः .. 16\.15..

अनेकचित्तविभ्रान्ता मोहजालसमावृताः .
प्रसक्{}ताः कामभोगेषु पतन्ति नरकेऽशुचौ .. 16\.16..

आत्मसंभाविताः स्तब्धा धनमानमदान्विताः .
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् .. 16\.17..

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः .
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः .. 16\.18..

तानहं द्विषतः क्रुरान्संसारेषु नराधमान् .
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु .. 16\.19..

आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि .
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् .. 16\.20..

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः .
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् .. 16\.21..

एतैर्विमुक्{}तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः .
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् .. 16\.22..

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः .
न स सिद्धिमवाप्{}नोति न सुखं न परां गतिम् .. 16\.23..

तस्माच्{}छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ .
ज्ञात्वा शास्त्रविधानोक्{}तं कर्म कर्तुमिहार्हसि .. 16\.24..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः .. 16..
 


Transliteration Preface Home