AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ सप्तदशोऽध्यायः.  (श्रद्धात्रयविभागयोगः)

Transliteration

        arjuna uvaacha .

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः .
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः .. 17\.1..

        श्रीभगवानुवाच .

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा .
सात्त्विकी राजसी चैव तामसी चेति तां शृणु .. 17\.2..

sattvaanuruupaa sarvasya shraddhaa bhavati bhaarata .
श्रद्धामयोऽयं पुरुषो यो यच्{}छ्रद्धः स एव सः .. 17\.3..

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः .
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः .. 17\.4..

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः .
दम्भाहंकारसंयुक्{}ताः कामरागबलान्विताः .. 17\.5..

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः .
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् .. 17\.6..

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः .
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु .. 17\.7..

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः .
रस्याः s{}निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः .. 17\.8..

कट्वम्{}ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः .
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः .. 17\.9..

यातयामं गतरसं पूति पर्युषितं च यत् .
उच्{}छिष्टमपि चामेध्यं भोजनं तामसप्रियम् .. 17\.10..

अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते .
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः .. 17\.11..

अभिसंधाय तु फलं दम्भार्थमपि चैव यत् .
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् .. 17\.12..

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् .
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते .. 17\.13..

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् .
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते .. 17\.14..

अनुद्वेगकरं वाक्{}यं सत्यं प्रियहितं च यत् .
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते .. 17\.15..

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः .
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते .. 17\.16..

श्रद्धया परया तप्{}तं तपस्तत्त्रिविधं नरैः .
अफलाकाङ्क्षिभिर्युक्{}तैः सात्त्विकं परिचक्षते .. 17\.17..

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् .
क्रियते तदिह प्रोक्{}तं राजसं चलमध्रुवम् .. 17\.18..

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः .
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् .. 17\.19..

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे .
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् .. 17\.20..

यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः .
दीयते च परिक्{}लिष्टं तद्दानं राजसं स्मृतम् .. 17\.21..

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते .
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् .. 17\.22..

AUM{}तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः .
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा .. 17\.23..

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः .
प्रवर्तन्ते विधानोक्{}ताः सततं ब्रह्मवादिनाम् .. 17\.24..

तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः .
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः .. 17\.25..

sadbhaave saadhubhaave cha sadityetatprayujyate .
प्रशस्ते कर्मणि तथा सच्{}छब्दः पार्थ युज्यते .. 17\.26..

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते .
कर्म चैव तदर्थीयं सदित्येवाभिधीयते .. 17\.27..

अश्रद्धया हुतं दत्तं तपस्तप्{}तं कृतं च यत् .
asadityuchyate paartha na cha tatprepya no iha .. 17\.28..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्{}तदशोऽध्यायः .. 17..
 


Transliteration Preface Home