AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथाष्टादशोऽध्यायः.  (मोक्षसंन्यासयोगः)

Transliteration

        arjuna uvaacha .

संन्यासस्य महाबाहो तत्त्वमिच्{}छामि वेदितुम् .
त्यागस्य च हृषीकेश पृथक्{}केशिनिषूदन .. 18\.1..

        श्रीभगवानुवाच .

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः .
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः .. 18\.2..

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः .
यज्ञदानतपःकर्म न त्याज्यमिति चापरे .. 18\.3..

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम .
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः .. 18\.4..

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् .
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् .. 18\.5..

एतान्यपि तु कर्माणि सङ्गं त्यक्{}त्वा फलानि च .
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् .. 18\.6..

नियतस्य तु संन्यासः कर्मणो नोपपद्यते .
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः .. 18\.7..

दुःखमित्येव यत्कर्म कायक्{}लेशभयात्त्यजेत् .
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् .. 18\.8..

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन .
सङ्गं त्यक्{}त्वा फलं चैव स त्यागः सात्त्विको मतः .. 18\.9..

न द्वेष्{}ट्यकुशलं कर्म कुशले नानुषज्{}जते .
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः .. 18\.10..

न हि देहभृता शक्{}यं त्यक्{}तुं कर्माण्यशेषतः .
yastu karmaphalatyaagii sa tyaagiityabhidhiiyate .. 18\.11..

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् .
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां k{}वचित् .. 18\.12..

पंचैतानि महाबाहो कारणानि निबोध मे .
साङ्ख्ये कृतान्ते प्रोक्{}तानि सिद्धये सर्वकर्मणाम् .. 18\.13..

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् .
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पंचमम् .. 18\.14..

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः .
न्याय्यं वा विपरीतं वा पंचैते तस्य हेतवः .. 18\.15..

तत्रैवं सति कर्तारमात्मानं केवलं तु यः .
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः .. 18\.16..

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते .
हत्वाऽपि स इमाँल्{}लोकान्न हन्ति न निबध्यते .. 18\.17..

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना .
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः .. 18\.18..

ज्ञानं कर्म च कर्ताच त्रिधैव गुणभेदतः .
प्रोच्यते गुणसङ्ख्याने यथावच्{}छृणु तान्यपि .. 18\.19..

सर्वभूतेषु येनैकं भावमव्ययमीक्षते .
अविभक्{}तं विभक्{}तेषु तज्ज्ञानं विद्धि सात्त्विकम् .. 18\.20..

पृथक्{}त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् .
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् .. 18\.21..

यत्तु कृत्स्{}नवदेकस्मिन्कार्ये सक्{}तमहइतुकम् .
अतत्त्वार्थवदल्{}पं च तत्तामसमुदाहृतम् .. 18\.22..

नियतं सङ्गरहितमरागद्वेषतः कृतम् .
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते .. 18\.23..

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः .
क्रियते बहुलायासं तद्राजसमुदाहृतम् .. 18\.24..

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् .
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते .. 18\.25..

मुक्{}तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः .
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते .. 18\.26..

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः .
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः .. 18\.27..

अयुक्{}तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः .
vishhaadii diirghasuutrii cha kartaa taamasa uchyate .. 18\.28..

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु .
प्रोच्यमानमशेषेण पृथक्{}त्वेन धनंजय .. 18\.29..

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये .
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी .. 18\.30..

यया धर्ममधर्मं च कार्यं चाकार्यमेव च .
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी .. 18\.31..

अधर्मं धर्ममिति या मन्यते तमसावृता .
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी .. 18\.32..

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः .
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी .. 18\.33..

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन .
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी .. 18\.34..

यया स्वप्{}नं भयं शोकं विषादं मदमेव च .
न विमुंचति दुर्मेधा धृतिः सा पार्थ तामसी .. 18\.35..

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ .
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्{}छति .. 18\.36..

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् .
तत्सुखं सात्त्विकं प्रोक्{}तमात्मबुद्धिप्रसादजम् .. 18\.37..

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् .
परिणामे विषमिव तत्सुखं राजसं स्मृतम् .. 18\.38..

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः .
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् .. 18\.39..

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः .
सत्त्वं प्रकृतिजैर्मुक्{}तं यदेभिः स्यात्त्रिभिर्गुणैः .. 18\.40..

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप .
कर्माणि प्रविभक्{}तानि स्वभावप्रभवैर्गुणैः .. 18\.41..

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च .
ज्ञानं विज्ञानमास्तिक्{}यं ब्रह्मकर्म स्वभावजम् .. 18\.42..

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् .
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् .. 18\.43..

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् .
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् .. 18\.44..

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः .
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्{}छृणु .. 18\.45..

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् .
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः .. 18\.46..

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् .
स्वभावनियतं कर्म कुर्वन्नाप्{}नोति किल्बिषम् .. 18\.47..

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् .
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः .. 18\.48..

असक्{}तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः .
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्{}छति .. 18\.49..

सिद्धिं प्राप्{}तो यथा ब्रह्म तथाप्{}नोति निबोध मे .
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा .. 18\.50..

बुद्ध्या विशुद्धया युक्{}तो धृत्यात्मानं नियम्य च .
शब्दादीन्विषयांस्त्यक्{}त्वा रागद्वेषौ व्युदस्य च .. 18\.51..

विविक्{}तसेवी लघ्वाशी यतवाक्{}कायमानसः .
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः .. 18\.52..

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् .
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्{}पते .. 18\.53..

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति .
समः सर्वेषु भूतेषु मद्भक्{}तिं लभते पराम् .. 18\.54..

भक्{}त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः .
ततो मां तत्त्वतो ज्ञात्वा विशते तदनंतरम् .. 18\.55..

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः .
मत्प्रसादादवाप्{}नोति शाश्वतं पदमव्ययम् .. 18\.56..

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः .
बुद्धियोगमुपाश्रित्य मच्{}चित्तः सततं भव .. 18\.57..

मच्{}चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि .
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि .. 18\.58..

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे .
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति .. 18\.59..

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा .
कर्तुं नेच्{}छसि यन्मोहात्करिष्यस्यवशोपि तत् .. 18\.60..

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति .
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया .. 18\.61..

तमेव शरणं गच्{}छ सर्वभावेन भारत .
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् .. 18\.62..

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया .
विमृश्यैतदशेषेण यथेच्{}छसि तथा कुरु .. 18\.63..

सर्वगुह्यतमं भूयः शृणु मे परमं वचः .
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् .. 18\.64..

मन्मना भव मद्भक्{}तो मद्याजी मां नमस्कुरु .
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे .. 18\.65..

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज .
अहं त्वां सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः .. 18\.66..

इदं ते नातपस्काय नाभक्{}ताय कदाचन .
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति .. 18\.67..

य इदं परमं गुह्यं मद्भक्{}तेष्वभिधास्यति .
भक्{}तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः .. 18\.68..

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः .
भविता न च मे तस्मादन्यः प्रियतरो भुवि .. 18\.69..

अध्येष्यते च य इमं धर्म्यं संवादमावयोः .
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः .. 18\.70..

श्रद्धावाननसूयश्च शृणुयादपि यो नरः .
सोऽपि मुक्{}तः शुभाँल्{}लोकान्प्राप्{}नुयात्पुण्यकर्मणाम् .. 18\.71..

कच्{}चिदेतच्{}छ्रुतं पार्थ त्वयैकाग्रेण चेतसा .
कच्{}चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय .. 18\.72..

        अर्जुन उवाच .

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत .
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव .. 18\.73..

        संजय उवाच .

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः .
संवादमिममश्रौषमद्भुतं रोमहर्षणम् .. 18\.74..

व्यासप्रसादाच्{}छ्रुतवानेतद्गुह्यमहं परम् .
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् .. 18\.75..

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् .
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः .. 18\.76..

तच्{}च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः .
विस्मयो मे महान्{}राजन्हृष्यामि च पुनः पुनः .. 18\.77..

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः .
tatra shriirvijayo bhuutirdhruvaa niitirmatirmama .. 18\.78..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः .. 18..


Transliteration Preface Home