AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ द्वितीयोऽध्यायः. (साङ्ख्ययोगः)

Transliteration

संजय उवाच .

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् .
विषीदन्तमिदं वाक्{}यमुवाच मधुसूदनः .. 2\.1..

श्रीभगवानुवाच .

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् .
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन .. 2\.2..

k{}लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते .
क्षुद्रं हृदयदौर्बल्यं त्यक्{}त्वोत्तिष्ठ परंतप .. 2\.3..

अर्जुन उवाच .

कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन .
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन .. 2\.4..

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्{}तुं भैक्ष्यमपीह लोके .
हत्वार्थकामांस्तु गुरुनिहैव
भुञ्{}जीय भोगान् रुधिरप्रदिग्धान् .. 2\.5..

न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः .
यानेव हत्वा न जिजीविषामः
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः .. 2\.6..

कार्पण्यदोषोपहतस्वभावः
पृच्{}छामि त्वां धर्मसंमूढचेताः .
यच्{}छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् .. 2\.7..

न हि प्रपश्यामि ममापनुद्याद्
यच्{}छोकमुच्{}छोषणमिन्द्रियाणाम् .
अवाप्य भूमावसपत्{}नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् .. 2\.8..

संजय उवाच .

एवमुक्{}त्वा हृषीकेशं गुडाकेशः परंतपः .
न योत्स्य इति गोविन्दमुक्{}त्वा तूष्णीं बभूव ह .. 2\.9..

तमुवाच हृषीकेशः प्रहसन्निव भारत .
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः .. 2\.10..

श्रीभगवानुवाच .

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे .
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः .. 2\.11..

नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः .
न चैव न भविष्यामः सर्वे वयमतः परम् .. 2\.12..

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा .
tathaa dehaantarapraap{}tirdhiirastatra na muhyati .. 2\.13..

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः .
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत .. 2\.14..

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ .
समदुःखसुखं धीरं सोऽमृतत्वाय कल्{}पते .. 2\.15..

नासतो विद्यते भावो नाभावो विद्यते सतः .
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः .. 2\.16..

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् .
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति .. 2\.17..

अन्तवन्त इमे देहा नित्यस्योक्{}ताः शरीरिणः .
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत .. 2\.18..

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
उभौ तौ न विजानीतो नायं हन्ति न हन्यते .. 2\.19..

न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः .
अजो नित्यः शाश्वतोऽयं पुराणो
na hanyate hanyamaane shariire .. 2\.20..

वेदाविनाशिनं नित्यं य एनमजमव्ययम् .
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् .. 2\.21..

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि .
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही .. 2\.22..

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः .
न चैनं k{}लेदयन्त्यापो न शोषयति मारुतः .. 2\.23..

अच्{}छेद्योऽयमदाह्योऽयमक्{}लेद्योऽशोष्य एव च .
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः .. 2\.24..

अव्यक्{}तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते .
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि .. 2\.25..

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् .
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि .. 2\.26..

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च .
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि .. 2\.27..

avyak{}taadiini bhuutaani vyak{}tamadhyaani bhaarata .
avyak{}tanidhanaanyeva tatra kaa paridevanaa .. 2\.28..

आश्चर्यवत्पश्यति कश्चिदेनम्
आश्चर्यवद्वदति तथैव चान्यः .
आश्चर्यवच्{}चैनमन्यः शृणोति
श्रुत्वाऽप्येनं वेद न चैव कश्चित् .. 2\.29..

देही नित्यमवध्योऽयं देहे सर्वस्य भारत .
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि .. 2\.30..

svadharmamapi chaavekshya na vikampitumarhasi .
धर्म्याद्धि युद्धाच्{}छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते .. 2\.31..

यदृच्{}छया चोपपन्नं स्वर्गद्वारमपावृतम् .
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् .. 2\.32..

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि .
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि .. 2\.33..

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् .
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते .. 2\.34..

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः .
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् .. 2\.35..

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः .
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् .. 2\.36..

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् .
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः .. 2\.37..

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ .
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि .. 2\.38..

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु .
बुद्ध्या युक्{}तो यया पार्थ कर्मबन्धं प्रहास्यसि .. 2\.39..

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते .
स्वल्{}पमप्यस्य धर्मस्य त्रायते महतो भयात् .. 2\.40..

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन .
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् .. 2\.41..

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः .
वेदवादरताः पार्थ नान्यदस्तीति वादिनः .. 2\.42..

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् .
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति .. 2\.43..

भोगैश्वर्यप्रसक्{}तानां तयापहृतचेतसाम् .
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते .. 2\.44..

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन .
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् .. 2\.45..

यावानर्थ उदपाने सर्वतः संप्{}लुतोदके .
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः .. 2\.46..

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन .
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि .. 2\.47..

योगस्थः कुरु कर्माणि सङ्गं त्यक्{}त्वा धनंजय .
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते .. 2\.48..

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय .
बुद्धौ शरणमन्विच्{}छ कृपणाः फलहेतवः .. 2\.49..

बुद्धियुक्{}तो जहातीह उभे सुकृतदुष्कृते .
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् .. 2\.50..

कर्मजं बुद्धियुक्{}ता हि फलं त्यक्{}त्वा मनीषिणः .
जन्मबन्धविनिर्मुक्{}ताः पदं गच्{}छन्त्यनामयम् .. 2\.51..

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति .
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च .. 2\.52..

shrutivipratipannaa te yadaa sthaasyati nishchalaa .
samaadhaavachalaa buddhistadaa yogamavaapsyasi .. 2\.53..

arjuna uvaacha .

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव .
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् .. 2\.54..

श्रीभगवानुवाच .

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् .
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते .. 2\.55..

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः .
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते .. 2\.56..

यः सर्वत्रानभिस्{}नेहस्तत्तत्प्राप्य शुभाशुभम् .
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता .. 2\.57..

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः .
इन्द्रियाणीन्द्रियार्थेऽभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 2\.58..

विषया विनिवर्तन्ते निराहारस्य देहिनः .
रसवर्जं रसोऽप्यस्य परं दृष्{}ट्वा निवर्तते .. 2\.59..

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः .
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः .. 2\.60..

तानि सर्वाणि संयम्य युक्{}त आसीत मत्परः .
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता .. 2\.61..

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते .
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते .. 2\.62..

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः .
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति .. 2\.63..

रागद्वेषविमुक्{}तैस्तु विषयानिन्द्रियैश्चरन् .
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्{}छति .. 2\.64..

प्रसादे सर्वदुःखानां हानिरस्योपजायते .
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते .. 2\.65..

naasti buddhirayuk{}tasya na chaayuk{}tasya bhaavanaa .
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् .. 2\.66.

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते .
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि .. 2\.67..

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः .
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 2\.68..

या निशा सर्वभूतानां तस्यां जागर्ति संयमी .
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः .. 2\.69..

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् .
तद्वत्कामा यं प्रविशन्ति सर्वे
sa shaantimaap{}noti na kaamakaamii .. 2\.70..

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः .
निर्ममो निरहङ्कारः स शान्तिमधिगच्{}छति .. 2\.71..

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति .
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्{}छति .. 2\.72..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः .. 2..


Transliteration Preface Home