AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ चतुर्थोऽध्यायः. (ज्ञानकर्मसंन्यासयोगः)

Transliteration

shriibhagavaanuvaacha .

इमं विवस्वते योगं प्रोक्{}तवानहमव्ययम् .
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् .. 4\.1..

एवं परम्पराप्राप्{}तमिमं राजर्षयो विदुः .
स कालेनेह महता योगो नष्टः परंतप .. 4\.2..

स एवायं मया तेऽद्य योगः प्रोक्{}तः पुरातनः .
भक्{}तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् .. 4\.3..

अर्जुन उवाच .

अपरं भवतो जन्म परं जन्म विवस्वतः .
कथमेतद्विजानीयां त्वमादौ प्रोक्{}तवानिति .. 4\.4..

shriibhagavaanuvaacha .

bahuuni me vyatiitaani janmaani tava chaarjuna .
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप .. 4\.5..

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् .
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया .. 4\.6..

yadaa yadaa hi dharmasya glaanirbhavati bhaarata .
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् .. 4\.7..

परित्राणाय साधूनां विनाशाय च दुष्कृताम् .
धर्मसंस्थापनार्थाय संभवामि युगे युगे .. 4\.8..

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः .
त्यक्{}त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन .. 4\.9..

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः .
बहवो ज्ञानतपसा पूता मद्भावमागताः .. 4\.10..

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् .
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 4\.11..

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः .
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा .. 4\.12..

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः .
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् .. 4\.13..

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा .
इति मां योऽभिजानाति कर्मभिर्न स बध्यते .. 4\.14..

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः .
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् .. 4\.15..

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः .
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 4\.16..

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः .
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः .. 4\.17..

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः .
स बुद्धिमान्मनुष्येषु स युक्{}तः कृत्स्{}नकर्मकृत् .. 4\.18..

यस्य सर्वे समारम्भाः कामसङ्कल्{}पवर्जिताः .
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः .. 4\.19..

त्यक्{}त्वा कर्मफलासङ्गं नित्यतृप्{}तो निराश्रयः .
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः .. 4\.20..

निराशीर्यतचित्तात्मा त्यक्{}तसर्वपरिग्रहः .
शारीरं केवलं कर्म कुर्वन्नाप्{}नोति किल्बिषम् .. 4\.21..

यदृच्{}छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः .
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते .. 4\.22..

गतसङ्गस्य मुक्{}तस्य ज्ञानावस्थितचेतसः .
यज्ञायाचरतः कर्म समग्रं प्रविलीयते .. 4\.23..

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् .
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना .. 4\.24..

दैवमेवापरे यज्ञं योगिनः पर्युपासते .
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति .. 4\.25..

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति .
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति .. 4\.26..

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे .
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते .. 4\.27..

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे .
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः .. 4\.28..

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे .
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः .. 4\.29..

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति .
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः .. 4\.30..

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् .
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम .. 4\.31..

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे .
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे .. 4\.32..

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप .
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते .. 4\.33..

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया .
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः .. 4\.34..

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव .
येन भूतान्यशेषाणि द्रक्ष्यस्यात्मन्यथो मयि .. 4\.35..

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः .
सर्वं ज्ञानप्{}लवेनैव वृजिनं संतरिष्यसि .. 4\.36..

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन .
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा .. 4\.37..

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते .
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति .. 4\.38..

श्रद्धावाँल्{}लभते ज्ञानं तत्परः संयतेन्द्रियः .
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्{}छति .. 4\.39..

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति .
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः .. 4\.40..

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् .
आत्मवन्तं न कर्माणि निबध्{}नन्ति धनंजय .. 4\.41..

तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः .
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत .. 4\.42..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः


Transliteration Preface Home