AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ पंचमोऽध्यायः. (संन्यासयोगः)

Transliteration

arjuna uvaacha .

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि .
यच्{}छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् .. 5\.1..

श्रीभगवानुवाच .

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ .
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते .. 5\.2..

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति .
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते .. 5\.3..

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः .
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् .. 5\.4..

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते .
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति .. 5\.5..

संन्यासस्तु महाबाहो दुःखमाप्{}तुमयोगतः .
योगयुक्{}तो मुनिर्ब्रह्म नचिरेणाधिगच्{}छति .. 5\.6..

योगयुक्{}तो विशुद्धात्मा विजितात्मा जितेन्द्रियः .
sarvabhuutaatmabhuutaatmaa kurvannapi na lipyate .. 5\.7..

नैव किंचित्करोमीति युक्{}तो मन्येत तत्त्ववित् .
पश्यञ्श्रुण्वन्स्पृशञ्{}जिघ्रन्नश्नंगच्{}छन्स्वपन्श्वसन् .. 5\.8..

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि .
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् .. 5\.9..

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्{}त्वा करोति यः .
lipyate na sa paapena padmapatramivaambhasaa .. 5\.10..

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि .
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्{}त्वात्मशुद्धये .. 5\.11..

युक्{}तःकर्मफलं त्यक्{}त्वा शान्तिमाप्{}नोति नैष्ठिकीम् .
अयुक्{}तः कामकारेण फले सक्{}तो निबध्यते .. 5\.12..

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी .
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् .. 5\.13..

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः .
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते .. 5\.14..

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः .
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः .. 5\.15..

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः .
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् .. 5\.16..

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः .
गच्{}छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः .. 5\.17..

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि .
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः .. 5\.18..

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः .
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः .. 5\.19..

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् .
स्थिरबुद्धिरसंमूढो ब्रह्मविद् ब्रह्मणि स्थितः .. 5\.20..

बाह्यस्पर्शेष्वसक्{}तात्मा विन्दत्यात्मनि यत्सुखम् .
sa brahmayogayuk{}taatmaa sukhamakshayamashnute .. 5\.21..

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते .
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः .. 5\.22..

शक्{}नोतीहैव यः सोढुं प्राक्{}शरीरविमोक्षणात् .
कामक्रोधोद्भवं वेगं स युक्{}तः स सुखी नरः .. 5\.23..

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः .
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्{}छति .. 5\.24..

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः .
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः .. 5\.25..

कामक्रोधवियुक्{}तानां यतीनां यतचेतसाम् .
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् .. 5\.26..

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः .
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ .. 5\.27..

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः .
विगतेच्{}छाभयक्रोधो यः सदा मुक्{}त एव सः .. 5\.28..

भोक्{}तारं यज्ञतपसां सर्वलोकमहेश्वरम् .
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्{}छति .. 5\.29..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पंचमोऽध्यायः .. 5..


Transliteration Preface Home