AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीता

अथ षष्ठोऽध्यायः. (आत्मसंयमयोगः)

Transliteration

shriibhagavaanuvaacha .

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः .
स संन्यासी च योगी च न निरग्निर्न चाक्रियः .. 6\.1..

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव .
न ह्यसंन्यस्तसङ्कल्{}पो योगी भवति कश्चन .. 6\.2..

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते .
योगारूढस्य तस्यैव शमः कारणमुच्यते .. 6\.3..

yadaa hi nendriyaartheshhu na karmasvanushhaj{}jate .
सर्वसङ्कल्{}पसंन्यासी योगारूढस्तदोच्यते .. 6\.4..

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् .
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः .. 6\.5..

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः .
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् .. 6\.6..

जितात्मनः प्रशान्तस्य परमात्मा समाहितः .
शीतोष्णसुखदुःखेषु तथा मानापमानयोः .. 6\.7..

ज्ञानविज्ञानतृप्{}तात्मा कूटस्थो विजितेन्द्रियः .
युक्{}त इत्युच्यते योगी समलोष्टाश्मकांचनः .. 6\.8..

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु .
saadhushhvapi cha paapeshhu samabuddhirvishishhyate .. 6\.9..

योगी युञ्{}जीत सततमात्मानं रहसि स्थितः .
एकाकी यतचित्तात्मा निराशीरपरिग्रहः .. 6\.10..

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः .
नात्युच्{}छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् .. 6\.11..

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियाः .
उपविश्यासने युञ्{}ज्याद्योगमात्मविशुद्धये .. 6\.12..

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः .
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् .. 6\.13..

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः .
मनः संयम्य मच्{}चित्तो युक्{}त आसीत मत्परः .. 6\.14..

युञ्{}जन्नेवं सदात्मानं योगी नियतमानसः .
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्{}छति .. 6\.15..

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः .
na chaatisvap{}nashiilasya jaagrato naiva chaarjuna .. 6\.16..

युक्{}ताहारविहारस्य युक्{}तचेष्टस्य कर्मसु .
युक्{}तस्वप्{}नावबोधस्य योगो भवति दुःखहा .. 6\.17..

यदा विनियतं चित्तमात्मन्येवावतिष्ठते .
निःस्पृहः सर्वकामेभ्यो युक्{}त इत्युच्यते तदा .. 6\.18..

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता .
योगिनो यतचित्तस्य युञ्{}जतो योगमात्मनः .. 6\.19..

यत्रोपरमते चित्तं निरुद्धं योगसेवया .
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति .. 6\.20..

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् .
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः .. 6\.21..

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः .
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते .. 6\.22..

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् .
स निश्चयेन योक्{}तव्यो योगोऽनिर्विण्णचेतसा .. 6\.23..

सङ्कल्{}पप्रभवान्कामांस्त्यक्{}त्वा सर्वानशेषतः .
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः .. 6\.24..

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया .
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् .. 6\.25..

यतो यतो निश्चरति मनश्चंचलमस्थिरम् .
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् .. 6\.26..

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् .
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् .. 6\.27..

युञ्{}जन्नेवं सदात्मानं योगी विगतकल्मषः .
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते .. 6\.28..

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि .
ईक्षते योगयुक्{}तात्मा सर्वत्र समदर्शनः .. 6\.29..

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति .
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति .. 6\.30..

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः .
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते .. 6\.31..

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन .
सुखं वा यदि वा दुःखं स योगी परमो मतः .. 6\.32..

अर्जुन उवाच .

योऽयं योगस्त्वया प्रोक्{}तः साम्येन मधुसूदन .
एतस्याहं न पश्यामि चंचलत्वात्स्थितिं स्थिराम् .. 6\.33..

चंचलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् .
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् .. 6\.34..

श्रीभगवानुवाच .

असंशयं महाबाहो मनो दुर्निग्रहं चलम् .
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते .. 6\.35..

असंयतात्मना योगो दुष्प्राप इति मे मतिः .
वश्यात्मना तु यतता शक्{}योऽवाप्{}तुमुपायतः .. 6\.36..

अर्जुन उवाच .

अयतिः श्रद्धयोपेतो योगाच्{}चलितमानसः .
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्{}छति .. 6\.37..

kach{}chinnobhayavibhrashh{}Tashchhinnaabhramiva nashyati .
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि .. 6\.38..

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः .
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते .. 6\.39..

shriibhagavaanuvaacha .

paartha naiveha naamutra vinaashastasya vidyate .
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्{}छति .. 6\.40..

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः .
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते .. 6\.41..

अथवा योगिनामेव कुले भवति धीमताम् .
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् .. 6\.42..

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् .
यतते च ततो भूयः संसिद्धौ कुरुनन्दन .. 6\.43..

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः .
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते .. 6\.44..

प्रयत्{}नाद्यतमानस्तु योगी संशुद्धकिल्बिषः .
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् .. 6\.45..

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः .
karmibhyashchaadhiko yogii tasmaadyogii bhavaarjuna .. 6\.46..

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना .
श्रद्धावान्भजते यो मां स मे युक्{}ततमो मतः .. 6\.47..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः .. 6..


Transliteration Preface Home