AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीताअथ

सप्तमोऽध्यायः. (ज्ञानविज्ञानयोगः)

 Transliteration


shriibhagavaanuvaacha .

मय्यासक्{}तमनाः पार्थ योगं युञ्{}जन्मदाश्रयः .
असंशयं समग्रं मां यथा ज्ञास्यसि तच्{}छृणु .. 7\.1..

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः .
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते .. 7\.2..

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये .
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः .. 7\.3..

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च .
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा .. 7\.4..

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् .
जीवभूतां महाबाहो ययेदं धार्यते जगत् .. 7\.5..

एतद्योनीनि भूतानि सर्वाणीत्युपधारय .
अहं कृत्स्{}नस्य जगतः प्रभवः प्रलयस्तथा .. 7\.6..

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय .
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव .. 7\.7..

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः .
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु .. 7\.8..

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ .
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु .. 7\.9..

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् .
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् .. 7\.10..

बलं बलवतां चाहं कामरागविवर्जितम् .
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ .. 7\.11.

ye chaiva saattvikaa bhaavaa raajasaastaamasaashcha ye .
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि .. 7\.12..

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् .
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् .. 7\.13..

दैवी ह्येषा गुणमयी मम माया दुरत्यया .
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते .. 7\.14..

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः .
माययापहृतज्ञाना आसुरं भावमाश्रिताः .. 7\.15..

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन .
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ .. 7\.16..

तेषां ज्ञानी नित्ययुक्{}त एकभक्{}तिर्विशिष्यते .
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः .. 7\.17..

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् .
आस्थितः स हि युक्{}तात्मा मामेवानुत्तमां गतिम् .. 7\.18..

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते .
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः .. 7\.19..

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः .
तं तं नियममास्थाय प्रकृत्या नियताः स्वया .. 7\.20..

यो यो यां यां तनुं भक्{}तः श्रद्धयार्चितुमिच्{}छति .
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् .. 7\.21..

sa tayaa shraddhayaa yuk{}tastasyaaraadhanamiihate .
लभते च ततः कामान्मयैवः विहितान्हितान् .. 7\.22..

अन्तवत्तु फलं तेषां तद्भवत्यल्{}पमेधसाम् .
devaandevayajo yaanti madbhak{}taa yaanti maamapi .. 7\.23..

अव्यक्{}तं व्यक्{}तिमापन्नं मन्यन्ते मामबुद्धयः .
परं भावमजानन्तो ममाव्ययमनुत्तमम् .. 7\.24..

नाहं प्रकाशः सर्वस्य योगमायासमावृतः .
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् .. 7\.25..

वेदाहं समतीतानि वर्तमानानि चार्जुन .
भविष्याणि च भूतानि मां तु वेद न कश्चन .. 7\.26..

ich{}chhaadveshhasamutthena dvandvamohena bhaarata .
सर्वभूतानि संमोहं सर्गे यान्ति परंतप .. 7\.27..

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् .
ते द्वन्द्वमोहनिर्मुक्{}ता भजन्ते मां दृढव्रताः .. 7\.28..

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये .
ते ब्रह्म तद्विदुः कृत्स्{}नमध्यात्मं कर्म चाखिलम् .. 7\.29..

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः .
प्रयाणकालेऽपि च मां ते विदुर्युक्{}तचेतसः .. 7\.30..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्{}तमोऽध्यायः .. 7..
 
 


Transliteration Preface Home