AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीताअथ

अष्टमोऽध्यायः. (अक्षरब्रह्मयोगः)

Transliteration

arjuna uvaacha .

किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम .
अधिभूतं च किं प्रोक्{}तमधिदैवं किमुच्यते .. 8\.1..

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन .
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः .. 8\.2..

श्रीभगवानुवाच .

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते .
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः .. 8\.3..

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् .
अधियज्ञोऽहमेवात्र देहे देहभृतां वर .. 8\.4..

अन्तकाले च मामेव स्मरन्मुक्{}त्वा कलेवरम् .
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः .. 8\.5..

यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् .
तं तमेवैति कौन्तेय सदा तद्भावभावितः .. 8\.6..

tasmaatsarveshhu kaaleshhu maamanusmara yudhya cha .
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः .. 8\.7..

abhyaasayogayuk{}tena chetasaa naanyagaaminaa .
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् .. 8\.8..

कविं पुराणमनुशासितारं
अणोरणीयंसमनुस्मरेद्यः .
सर्वस्य धातारमचिन्त्यरूपं
आदित्यवर्णं तमसः परस्तात् .. 8\.9..

प्रयाणकाले मनसाऽचलेन
bhak{}tyaa yuk{}to yogabalena chaiva .
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् .. 8\.10..

यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः .
यदिच्{}छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये .. 8\.11..

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च .
मू{dh{}न्या}.र्धायात्मनः प्राणमास्थितो योगधारणाम् .. 8\.12..

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् .
यः प्रयाति त्यजन्देहं स याति परमां गतिम् .. 8\.13..

अनन्यचेताः सततं यो मां स्मरति नित्यशः .
तस्याहं सुलभः पार्थ नित्ययुक्{}तस्य योगिनः .. 8\.14..

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् .
नाप्{}नुवन्ति महात्मानः संसिद्धिं परमां गताः .. 8\.15..

आब्रह्मभुवनाल्{}लोकाः पुनरावर्तिनोऽर्जुन .
maamupetya tu kaunteya punarjanma na vidyate .. 8\.16..

सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः .
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः .. 8\.17..

अव्यक्{}ताद् व्यक्{}तयः सर्वाः प्रभवन्त्यहरागमे .
रात्र्{}यागमे प्रलीयन्ते तत्रैवाव्यक्{}तसंज्ञके .. 8\.18..

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते .
रात्र्{}यागमेऽवशः पार्थ प्रभवत्यहरागमे .. 8\.19..

परस्तस्मात्तु भावोऽन्योऽव्यक्{}तोऽव्यक्{}तात्सनातनः .
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति .. 8\.20..

अव्यक्{}तोऽक्षर इत्युक्{}तस्तमाहुः परमां गतिम् .
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम .. 8\.21..

पुरुषः स परः पार्थ भक्{}त्या लभ्यस्त्वनन्यया .
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् .. 8\.22..

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः .
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ .. 8\.23..

अग्निर्जोतिरहः शुक्{}लः षण्मासा उत्तरायणम् .
तत्र प्रयाता गच्{}छन्ति ब्रह्म ब्रह्मविदो जनाः .. 8\.24..

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् .
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते .. 8\.25..

शुक्{}लकृष्णे गती ह्येते जगतः शाश्वते मते .
एकया यात्यनावृत्तिमन्ययावर्तते पुनः .. 8\.26..

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन .
tasmaatsarveshhu kaaleshhu yogayuk{}to bhavaarjuna .. 8\.27..

वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् .
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् .. 8\.28 ..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः .. 8..


Transliteration Preface Home