AUM श्री परमात्मने नमः

  श्रीमद् भगवद् गीताअथ

नवमोऽध्यायः. (राजविद्याराजगुह्ययोगः)

Transliteration

shriibhagavaanuvaacha .

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे .
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 9\.1..

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् .
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् .. 9\.2..

अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप .
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि .. 9\.3..

मया ततमिदं सर्वं जगदव्यक्{}तमूर्तिना .
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः .. 9\.4..

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् .
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः .. 9\.5..

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् .
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय .. 9\.6..

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् .
कल्{}पक्षये पुनस्तानि कल्{}पादौ विसृजाम्यहम् .. 9\.7..

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः .
भूतग्राममिमं कृत्स्{}नमवशं प्रकृतेर्वशात् .. 9\.8..

न च मां तानि कर्माणि निबध्{}नन्ति धनंजय .
उदासीनवदासीनमसक्{}तं तेषु कर्मसु .. 9\.9..

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् .
हेतुनानेन कौन्तेय जगद्विपरिवर्तते .. 9\.10..

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् .
परं भावमजानन्तो मम भूतमहेश्वरम् .. 9\.11..

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः .
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः .. 9\.12..

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः .
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् .. 9\.13..

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः .
नमस्यन्तश्च मां भक्{}त्या नित्ययुक्{}ता उपासते .. 9\.14..

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते .
एकत्वेन पृथक्{}त्वेन बहुधा विश्वतोमुखम् .. 9\.15..

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् .
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् .. 9\.16..

पिताहमस्य जगतो माता धाता पितामहः .
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च .. 9\.17..

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् .
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् .. 9\.18..

तपाम्यहमहं वर्षं निगृण्हाम्युत्सृजामि च .
अमृतं चैव मृत्युश्च सदसच्{}चाहमर्जुन .. 9\.19..

त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्{}ट्वा स्वर्गतिं प्रार्थयन्ते .
ते पुण्यमासाद्य सुरेन्द्रलोकं
अश्नन्ति दिव्यान्दिवि देवभोगान् .. 9\.20..

ते तं भुक्{}त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति .
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते .. 9\.21..

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते .
तेषां नित्याभियुक्{}तानां योगक्षेमं वहाम्यहम् .. 9\.22..

येऽप्यन्यदेवताभक्{}ता यजन्ते श्रद्धयान्विताः .
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् .. 9\.23..

अहं हि सर्वयज्ञानां भोक्{}ता च प्रभुरेव च .
na tu maamabhijaananti tattvenaatashchyavanti te .. 9\.24..

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः .
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् .. 9\.25..

पत्रं पुष्पं फलं तोयं यो मे भक्{}त्या प्रयच्{}छति .
तदहं भक्{}त्युपहृतमश्नामि प्रयतात्मनः .. 9\.26..

यत्करोषि यदश्नासि यज्{}जुहोषि ददासि यत् .
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् .. 9\.27..

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः .
संन्यासयोगयुक्{}तात्मा विमुक्{}तो मामुपैष्यसि .. 9\.28..

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः .
ये भजन्ति तु मां भक्{}त्या मयि ते तेषु चाप्यहम् .. 9\.29..

अपि चेत्सुदुराचारो भजते मामनन्यभाक् .
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः .. 9\.30..

क्षिप्रं भवति धर्मात्मा शश्वच्{}छान्तिं निगच्{}छति .
कौन्तेय प्रतिजानीहि न मे भक्{}तः प्रणश्यति .. 9\.31..

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः .
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् .. 9\.32..

किं पुनर्ब्राह्मणाः पुण्या भक्{}ता राजर्षयस्तथा .
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् .. 9\.33..

मन्मना भव मद्भक्{}तो मद्याजी मां नमस्कुरु .
मामेवैष्यसि युक्{}त्वैवमात्मानं मत्परायणः .. 9\.34..
 

AUM तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः .. 9..


Transliteration Preface Home